SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पाख्यामज्ञप्तिः च्छह ?, गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नामं संजोए समुप्पजइ, ते दुहओ| सिणेहं संचिणंति २ तत्थ णं जहन्नेणं एको वा दो वा तिषिण वा उक्कोसेणं सयसहस्सपुहत्तं जीवाणं पुत्तत्ताए ४ उद्देशः ५ अभयदेवी- हव्वमागच्छंति, से तेणटेणं जाव हव्यमागच्छइ (सू० १०४)। मेहुणेणं भंते ! सेवमाणस्स केरिसिए असंजमे पितृपुत्रसंख्या वृत्तिः कजइ ?, गोयमा! से जहानामए केइ पुरिसे रूयनालियं वा बूरनालियं वा तत्तेणं कणएणं समभिधंसेज्जा एरि- या मैथुनासएणं गोयमा मेहुणं सेवमाणस्स असंजमे कजइ, सेवं भंते ! सेवं भंते! जाव विहरति ॥ (मू०१०५) ॥ आ०१३३ ॥२३६॥ संयमश्व ___'एगजीवे णं भंते'इत्यादि, मनुष्याणां तिरश्चां च बीजं द्वादश मुहूर्तान् यावद्योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्व मू०१०५ कस्यापि बीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च वीजसमुदाये एको जीव उत्पद्यते, स च तेषां बीजवामिनां सर्वेषां पुत्रो भवतीत्यत ६ उक्तम्-'उक्कोसेणं सयपुहुत्तस्से'त्यादि । 'सयसहस्सपुहुत्तंति मत्स्यादीनामेकसंयोगेऽपि शतसहस्रपृथक्त्वं गर्भे उत्पद्यते | निष्पद्यते चेत्यकस्यैकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवतीति, मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्त इति । 'इत्थीए पुरिसस्स य' इत्यतस्य 'मेहुणवत्तिए नाम संयोगे समुप्पजति' इत्यमेन सम्बन्धः, कस्यामसौ उत्पद्यते ? इत्याह-'कम्मकडाए जोणीए'त्ति नामकर्मनिवर्तितायां योनौ, अथवा कर्म-मदनोद्दीपको व्यापारस्तत् कृतं यस्यां सा कर्मकृताऽतस्तस्यां मैथुनस्य वृत्तिः-प्रवृत्तिर्यसिन्नसौ मैथुनबृत्तिको मैथुनं वा प्रत्ययो-हेतुर्यसिन्नसौ स्वार्थिकेकप्रत्यये मैथुनप्रत्ययिकः 'नाम'ति नामनामवतोरभेदोपचारादेतन्नामेत्यर्थः 'संयोगः' संपर्कः, 'ते' इति स्त्रीपुरुषौ 'दुहओत्ति उभयतः 'लेहं रेत शोणितलक्षणं 'संचिनुतः' सम्ब ॥२६ न्धयतः इति ॥ 'मेहुणवत्तिए नामं संजोए'त्ति प्रागुक्तम् , अथ मैथुनस्यैवासंयमहेतुताप्ररूपणसूत्रम्-रूयनालियं वत्ति रुतं GUGURSOS GRUPOSTS 960 ६॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy