________________
+
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२३॥
कासविकारस्तभृता नालिका-शुपिरवंशादिरूपा रुतनालिका ताम्, एवं बृरनालिकामपि, नवरं बरं-वनस्पतिविशेषावयबविशेषः, 'समभिद्रंसेजति रुतादिसमभिधंसनात् , इह चायं वाक्यशेषो दृश्यः-एवं मैथुन सेवमानो योनिगतसचान् मेहनेनाभिध्वंसयेत् ,
२ शतके | एते च किल ग्रन्थान्तरे पञ्चेन्द्रियाः श्रूयन्त इति, 'एरिसए णमित्यादि च निगमनमिति ॥ पूर्व तिर्यअनुष्योत्पत्तिर्विचारिता, अथ
उदेशः५
तुगिका. | देवोत्पत्तिविचारणायाः प्रस्तावनायेदमाह
श्राद्धवणन तए णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिवमइ २ यहिया X०१०६ जणवयविहारं विहरति । तेणं कालेणं २ तुंगिया नाम नगरी होत्था, वण्णओ, तीसे णं तुंगियाए नगरी बहिया उत्तरपुरच्छिमे दिसीभाए पुप्फवतिए नामं चेतिए होत्था, वण्णओ, तत्थ णं तुंगियाए नयरीए बहवे समणो. वामया परिवसंति अड्ढा दित्ता विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णा बहुधणबहुजायरूवरयया आओगपओगसंपउत्ता विच्छड्डियविपुल भत्तपाणा बहुदासीदासगोमहिसगवेलयप्पभूया बहुजणस्स अपरि| भूया अभिगयजीवाजीवा उबलद्धपुण्णपावा आसवसंवरनिजरकिरियाहिकरणबंधमोक्खकुसला असहेजदेवा| सुरनागसुबण्णजक्खरक्खसकिंनरकिंगरिसगरुलगंधवमहोरगादीपहिं देवगणेहिं निग्गंथाओ पावयणाओ अ| णतिकमणिज्जा, णिग्गंथे पावयणे निस्संकिया निकंखिया निवितिगिन्छा लट्ठा गहियट्ठा पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अद्विमिंजपेम्माणुरागरत्ता, अयमाउसो ! निग्गंथे पावयणे अढे अयं परमटे सेसे अणटे,
॥२३७|| ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउरघरप्पवेसा बहहिं सीलब्वयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं,
ANSAR.
COM