SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२८५॥ ३ शतके उमेशः१ | तामलीता४ पसाधिकारः सू०१३३ | पविट्ठा!, गोयमा! सरीरं गता २, से केणटेणं भंते ! एवं बुचति-सरीरं गता? २, गोयमा ! से जहानामए कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तवुवारा णिवाया णिवायगंभीरा तीसे णं कूडागार जाव कूडा| गारसालादिलुतो भाणियब्वो। ईसाणेणं भंते ! देविदेणं देवरण्णा सा दिव्या देविड्ढी दिव्वा देवजुत्ती दिब्वे देवाणुभागे किण्णा लद्धे किन्ना पत्ते किण्णा अभिसमन्नागए, के वा एस आसि पुव्वभवे किण्णामए वा किंगोत्त वा कयरंसि वा गामंसि वा नगरंसि वा जाव संनिवेसंसि वा, किं वा सुच्चा किं वा बच्चा किं वा भोचा किंवा किच्चा किं वा समायरित्ता कस्स बा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मिय सुवयणं सोचा निसम्म [जपणं ईसाणेणं देविदेणं देवरण्णा सा दिव्वा देविड्ढी जाव अभिसमन्नागया ?, एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंबुद्दीवे २ भारहे वासे तामलित्ती नाम नगरी होत्था, वन्नओ, तत्थ णं तामलित्तीए नगरीए तामली नाम मोरियपुत्ते गाहावती होत्था, अड्ढे दित्ते जाव बहुजणस्स अपरिभूए यावि होत्था, तए णं तस्स मोरियपुत्तस्स तामलित्तस्स गाहावइयस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स इमेयारूवे अज्झथिए जाव समुप्पजित्था-अत्थि ता मे पुरा पोराणाणं सुचिनाणं सुपरिकंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसो जेणाह हिरण्णेणं बढामि सुवनेण वड्ढामि धणेण वड्ढामि धन्नेणं वड्ढामि पुत्तेहिं वड्ढामि पसूहि वड्ढामि विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेज्जेणं अतीव २ अभिवड्ढामि, तं किण्णं अहं पुरा पोराणाणंसुचिन्नाणं का॥२८॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy