SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२८४॥ महिसीगंति यद्यपि सनत्कुमारे स्त्रीणामुत्पत्तिर्नास्ति तथाऽपि याः सौधर्मोत्पन्नाः समयाधिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ताः सनत्कुमारदेवानां भोगाय संपद्यन्ते इतिकृत्वाऽयमहिष्य इत्युक्तमिति । एवं माहेन्द्रादिसूत्राण्यपि, गायानुसारेण ४३ शतके | उद्देशः१ विमानमानं सामानिकादिमानं च विज्ञायानुसन्धानीयानि, गाथाश्चैवम्- "बत्तीस अट्ठवीसा २ बारस ३ अट्ठ ४ चउरो ५ य सय 8. ईशानसहस्सा । आरेण बंभलोया विमाणसंखा भवे एसा ॥१॥ पण्णासं ६ चत्त ७ छच्चेव ८ सहस्सा लंतसुक्कसहसारे । सयचउरो आणयपाणएसु ९-१० तिण्णारणऽञ्चुयओ ११-१२ ॥२॥" सामानिकपरिमाणगाथा-"चउरासीइ असीई बावत्तरि सत्तरी य सही य । | सामर्थ्य पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥१॥" इह च शक्रादिकान् पञ्चैकान्तरितानग्निभूतिः पृच्छति, ईशानादींश्च तथैव वायुभूतिरिति ॥ इन्द्राणां क्रियशक्तिप्ररूपणप्रक्रमादीशानेन्द्रेण प्रकाशितस्थात्मीयस्य वैक्रियरूपकरणसामर्थ्यस्य तेजोलेश्यासामर्थ्यस्य चोपदर्शनायेदमाहतेणं कालेणं तेणं० रायगिहे नामं नगरे होत्था, वन्नओ, जाव परिसा पज्जुवासह । तेणं कालेणं २ ईसाणे आ०१६० देविंदे देवराया सूलपाणी वसभवाहणे उत्तरढलोगाहिवई अट्ठावीसविमाणावाससयसहस्साहिवई अयरंबरव| स्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिजमाणगंडे जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे ईसाणे कप्पे ईसाणवडिंसए विमाणे जहेव रायप्पसेणइज्जे जाव दिव्वं देविडिंढ जाव जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति २ एवं वदासी| अहोणं भंते ! ईसाणे देविंदे देवराया महिढिए० ईसाणस्स णं भंते! सा दिव्वा देविड्ढी कहिं गता कहिं अणु- 1॥२८४॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy