SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ।।२८३॥ वत्तब्धया ता सब्वेव अपरिसेसा कुरुदत्तपुत्तेऽवि, नवरं सातिरेगे दो केवलकप्पे जवहीवे २, अवसेसं तं चेव, एवं ३ शतके | सामाणियतायत्तीसलोगपालअग्गमहिसीणं जाव एस णं गोयमा! ईसाणस्स देविंदस्स देवरन्नो० एवं एगमेगाए उद्देशः१ अग्गमहिसीए देवीए अयमेयारूवे विसए विसयमेत्ते बुइप, नो चेव णं संपत्तीए विउब्बिसु वा ३॥(मृ० १३१)॥ ईशानकुरुएवं सर्णकुमारिडूढी, नवरं चत्तारि केबलकप्पे जंबुद्दीवे दीवे अनुत्तरं च णं तिरियमसंखेजे, एवं सामाणियताय- दत्तसनत्कुत्तीमलोगपालअग्गमहिसीणं असंखजे दीवसमुद्दे सब्वे विउव्वंति, सणंकुमाराओ आरद्धा उवरिल्ला लोगपाला मारादि| सम्वेऽवि असंखेजे दीवसमुद्दे विउब्धिति,एवं माहिंदेवि, नवरं सातिरेगे चत्तारि केवलकप्पे जंबुद्दीवे २, एवं बंभ वैक्रियं सू० लोएवि, नवरं अट्ट केवलकप्पे, एवं लंतएवि, नवरं सातिरेगे अट्ट केवलकप्पे, महासुक्के सोलस केवलकप्पे, सह १३१-१३२ सारे सातिरेगे सोलस, एवं पाणएवि, नवरं बत्तीस केवल०, एवं अच्चुएवि०, नवरं सातिरेगे बत्तीस केवलकप्पे जंबुद्दीवे २, अन्नं तं चेव, सेवं भंते २ त्ति तच्चे गोयमे वायुभूती अणगारे समणं भगवं महावीरं वंदइ नमसति जाव विहरति । तए णं समणे भगवं महावीरे अन्नया कयाई मोयाओ नगरीओ नंदणाओ चेतियाओ पडिनिक्खमइ २ यहिया जणवयविहारं विहरइ ।। (सू० १३२) । 'उड्ढे बाहाओ पगिझिय'त्ति प्रगृह्य, विधायेत्यर्थः । 'एवं सणंकुमारेवित्ति, अनेनेदं मूचितम्-'सणंकुमारे णं भंते ! देविंदे देवराया केमहिड्ढिए ६ केवइयं च णं पभू विउवित्तए ?, गोयमा ! सणंकुमारे णं देविंदे देवराया महिड्ढिए ६, से णं बार-IERen सण्हं विमाणावाससयसाहस्सीणं बावत्तरीए सामाणियसाहस्सीणं जाव चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं' मित्यादीति, 'अग्ग
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy