________________
व्याख्याप्रज्ञप्तिः अभय देवीया वृत्तिः
॥५५५॥
भंते! जे भविए नेरइएस उववजित्तए से णं भंते! किं इहगए महावेदणे उववज्जमाणे महावेदणे उबवण्णे महावेयणे ?, गोयमा ! इहगए सिय महावेयणे सिय अप्पवेयणे उबवजमाणे सिय महावेयणे सिय अप्पवेदणे, अहे णं उबवन्ने भवति तओ पच्छा एतदुक्खं वेयर्ण वेयति, आहच सायं । जीवे णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए पुच्छा, गोयमा ! इहगए सिय महावेदणे सिय अप्पवेदणे उववजमाणे सिय | महावेदणे सिन अप्पवेदणे, अहे णं उबवन्ने भवइ तओ पच्छा एगतमायं वेधणं वेदेति, आहच्च असायं, एवं जाव धणियकुमारेसु । जीवे णं भंते ! जे भविए पुढविकाइएस उववज्जित्तए पुच्छा, गोयमा ! इहगए सिय महाdr सय अध्ययणे, एवं उववजमाणेवि, अहे णं उववन्ने भवति तओ पच्छा वेनायार वेयर्ण वेयति एवं जाव मणुस्सेस, वाणमंतरजोइमियवेमाणिएसु जहा असुरकुमारेसु । ( सू २८२ ) जीवा णं भंते! किं आभोगनिश्वत्तियाउया अणाभोगनिव्वत्तियाउया ? गोयना ! नो आभोगनिव्वत्तियाउया अणाभोगनिव्वतिथाउया. एव नेरइयावि, एवं जाव वेमाणिया ( सू २८३ ) । अस्थि णं भंते ! जीवा णं कक्कसवेवणिजा कम्मा कति ?, [गोयमा !] हंता अस्थि कहन्नं भंते ! जीवा णं कक्कसवेयणिज्जा कस्ना कजंति ?, गोयमा ! पाणाइवाए जावमिच्छादंमणसल्लेणं, एवं खलु गोयमा ! जीवाणं कक्कनवेयणिजा कम्ता कज्जति । अस्थि णं भंते! नेरइयाणं कक्कसवेयणिजा कम्मा कजंति, [एवं चेव] एवं जाव वैमाणियाणं । अस्थि णं भंते ! जीवा णं अककमवेयणिज्जा कम्मा कजंति ?, हन्ता अत्थि कहन्नं भंते ! अकक्कसवेयणिज्जा कम्मा कति ?, गोयमा !
७ शतके
उद्देशः ६
अल्प
वेदनादि
सू० २८२ २८३
॥५५५॥