________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५५४।।
शेषं तु लिखितमेवास्ते, तदेव च पर्यन्तसूत्रतया यावत्करणेन दर्शितमिति । वाचनान्तरे त्विदं दृश्यते-जोणीसंगह लेसा दिट्ठी गाणे य जोग उवओगे । उबवायठिड्समुग्धाय चवणजाई कुल विहीओ ॥ १ ॥ तत्र योनिसङ्ग्रहो दर्शित एव, लेश्यादीनि त्वर्थतो दर्श्यन्ते एषां लेश्याः षड् दृष्टयस्तिस्रः ज्ञानानि त्रीणि आद्यानि भजनया अज्ञानानि तु त्रीणि भजनयैव योगास्त्रयः उपयोगौ द्वौ उपपातः सामान्यतश्चतसृभ्योऽपि गतिभ्यः स्थितिरन्तर्मुहूर्त्तादिका पल्योपमासंख्येयभागपर्यवसाना समुद्धाताः केवल्याहारकवर्जाः पञ्च तथा च्युत्वा ते गतिचतुष्टयेऽपि यान्ति तथैषां जातौ द्वादश कुलकोटीलक्षा भवन्तीति ( जीवा० सू० ९६-९७-९८-९९ ) ॥ सप्तमशते पञ्चम उद्देशकः संपूर्णः ७-५ ।।
18801
अनन्तरं योनिसमादिरर्थ उक्तः, स चायुष्मतां भवतीत्यायुष्कादिनिरूपणार्थः षष्ठः
1
राग जाव एवं वदासी-जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते! किं इहगए नेरइयाउयं पकरेति उववजमाणे नेरइयाज्यं पकरेइ उवबन्ने नेरइयाउयं पकरेइ ?, गोयमा ! इहगए नेरइयाज्यं पक रेइ, नो उववज्जमाणे नेरझ्याउयं पकरेह, नो उबवन्ने नेरइयाउयं पकरेइ, एवं असुरकुमारेसुवि एवं जाब माणि एसु । जीवे णं भंते ! जे भविए नेरइएस उववज्जित्तए से णं भंते! किं इहगए नेरइयाउयं पडिसंवेदेति उववज्रमाणे नेरइयाउयं पडिसंवेदेति उवबन्ने नेरझ्याउयं पडिसंवेदेति १, गोयमा ! णेरइए णो इहगए नेरइयाउयं पडिसंवेदेह उववजमाणे नेरइयाउयं पडिसंवेदेश, उववन्नेवि नेरहयाउंय पडिसेबंदेति, एवं जाव वेमाणिए । जीवे णं
७ शतके उद्देशः ६
आयु:करणादि
सू० २८२ प्र०आ०३०३
॥ ५५४॥