SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५५३॥ %ACACA ७ शतके उद्देशः ५ | योनिसंग्रहादिः सू०२८१ चतुर्थे संसारिणो मेदत उक्ताः, पश्चमे तु तद्विशेषाणामेव योनिसङ्ग्रहं भेदत, आह रायगिहे जाव एवं वदासी-ग्वयरपंचिंदिपतिरिक्वजोणियाणं भंते ! कतिविहे गं जोणिसंगहे पण्णत्ते ?, गोयमा ! तिविहे जोगीसंगहे पण्णते, तंजहा-अंडया पोयया संमुच्छिमा, एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीतिवएज्जा एवंमहालयाणं गोयमा! ते विमाणा पन्नत्ता॥ 'जोगीसंगह लेसा दिट्ठी | नाणे य जोग उवओगे। उबवायठितिसमुग्घायचवणजातीकुलविहीओ ॥५६॥ सेवं भंते ! सेवं भंते ! त्ति ( सूत्रं २८१)॥ ७-५॥ खहयरे'त्यादि, 'जोणिसंगहे'त्ति योनिः-उत्पत्तिहेतु वस्य तया सङ्घः-अनेकेषामेकशब्दाभिलाप्यत्वं योनिसङ्ग्रहः 'अंडय'त्ति अण्डाजायन्ने अण्डजाः-हंसादयः, 'पोयय'ति पोतवद्-वस्त्रवजरायुवर्जिततया शुद्धदेहा योनिविशेषा जाताः पोतादिव वा-बोहित्थाज्जाटा: पोता इव वा-वस्त्रसंमार्जिता इब जाताः पोतजाः-वलाल्यादयः 'संमुच्छिमति संमूर्छन-योनिविशेषधर्मण निवृताः संमच्छिमाः-वहिकादयः । एवं जहा जोवाभिगमे'त्ति एवं च तत्रैतत्सूत्रम्-'अण्डया तिविहा पन्नता, तंजहा-इत्थी पुरिसा नपुंमया, एवं पोययावि, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा' इत्यादि, एतदन्तमृत्रं वेत्रम्-'अस्थि णं भंते ! विमाणाई विजयाई जयंताई वेजयंताई अपराजियाई ?, हंता अस्थि, ते णं भंते ! विमाणा केमहालया पन्नत्ता?, गोयमा ! जावडयं च णं मरिए उदेइ जावइयं च ण मूरिए अत्थमेइ यावताऽन्तरेणेत्यर्थः, एवंरूवाई नव उवासंतराइं अत्थेगइयस्स देवस्म एगे विक्कमे सिया से णं देवे ताए उकिट्ठाए तुरियाएं जाव दिव्याए देवगईए वीईवयमाणे २ जाव एगाहं वा दुयाहं वा उक्कोसेण छम्मासे वीईवएजति, -बब-ब-ब-ब
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy