SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ अणगारे किरिया सम्मत्तमिच्छत्ता ॥५५॥(सूत्रं २८० )॥ ७-५ ॥ व्याख्या- । 'कतिविहा ण'मित्यादि, 'एवं जहा जीवाभिगमे'त्ति एवं च तत्रैतत्सूत्रम्-'पुढविकाइया जाव तसकाइया, से किं तं कविता | ७ शतके प्रज्ञप्तिः पुढविकाइया ?, पुढविकाइया दुविहा पन्नत्ता, तंजहा-मुहुमपुढविकाइया बायरपुढविकाइया' इत्यादि, अन्तः पुनरस्य-'एगे जीवे एगेणं | उद्देशः४ अभयदेवी जीवभेदाः | समएणं एकं किरियं पकरेइ, तंजहा-सम्मत्तकिरियं वा मिच्छत्तकिरियं वा' अत एवोक्तं 'जाव मम्मत्ते'त्यादि, वाचनान्तरे त्विदं या वृत्तिः सू० २८० दृश्यते-"जीवा छब्बिह पुढवी जीवाण ठिती भवहिती काए । निल्लेवण अणगारे किरिया सम्मत्त मिच्छत्ता ॥ १ ॥” इति. तत्र च ॥५५२॥ षविघा जीवा दर्शिता एव, 'पुढवि'त्ति षविधा बादरपृथ्वी श्लक्ष्णा १ शुद्धा २ वालुका ३ मनःशिला ४ शर्करा ५ खरपृथिवी-5 |६ भेदात्, तथैषामेव पृथिवीभेदजीवानां स्थितिरन्तर्मुहुर्तादिका यथायोगं द्वाविंशतिवर्षसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थि- बी०आ०३०२ | तिर्वाच्या, सा च सामान्यतोऽन्तर्मुहत्तादिका त्रयस्त्रिंशत्सागरोपमान्ता, तथा कायस्थितिर्वाच्या, सा च जीवस्य जीवकाये सद्धिमि४. त्येवमादिका, तथा निर्लेपना वाच्या, सा चैव-प्रत्युत्पन्नपृथिवीकायिकाः समयापहारेण जघन्यपदेऽसङ्ख्याभिरुत्सर्पिण्यवसपिणीभि&ारपहियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टषदमसंख्येयगुणमित्यादि । 'अणगारेति अनगारवक्तव्यता वाच्या, सा चेयम्-अविशुद्धलेश्योऽनगारोऽसमवहतेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति ?, नायमर्थः(समर्थः)इत्यादि । 'किरिया संमत्तमिच्छत्त'ति एवं दृश्यः-अन्ययूथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये प्रकरोति, सम्यक्त्वक्रियां मिथ्या-1x त्वक्रियां चेति, मिथ्या चैतद्विरोधादिति (जीवा० मु. १००-१०१-१०२-१०३-१०४) ॥ सप्तमशते चतुर्थोद्देशकः ॥७-४॥ ६॥५५२॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy