________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५५१॥
एवंस्वरूपत्वादिति 'नोकम्म निजरेसु'त्ति वेदितरसं कर्म नोकर्म तनिर्जरितवन्तः, कर्मभूतस्य कर्मणो निर्जरणासम्भवादिति ॥ | पूर्वकृतकर्मणश्च वेदना तद्वत्ता च कथश्चिच्छाश्वतत्वे सति युज्यत इति तच्छाश्वताशाश्वतत्वसूत्राणि, तत्र च
नेरइया ण भंते ! किं सासया असासया ?, गोयमा ! सिय सासया सिय असासया, से केणटेणं भंते ! एवं वुच्चए नेरइया सिय सासया सिय असासया ?, गोयमा! अव्वोच्छित्तिणयट्टयाए सासया वोच्छित्तिणयट्ठ याए असासया, से तेणटेणं जाव सिय सासया सिय असासया, एवं जाव वेमाणिया जाव सिय असासया । सेवं भंते ! सेवं भंतेत्ति ॥ ( सूत्रं २७९)॥ ७-३॥
'अव्वोच्छित्तिणयट्ठयाए'त्ति अव्यवच्छित्तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थो-द्रव्यं अव्यवच्छित्तिनयार्थस्तद्भावस्तत्ता | तयाऽव्यवच्छित्तिनयार्थतया-द्रव्यमाश्रित्य शाश्वता इत्यर्थः, 'वोच्छित्तिणययाए'त्ति व्यवच्छित्तिप्रधानो यो नयस्तस्य योऽर्थः| पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थता तया २-पर्यायानाश्रित्य अशाश्वता नारका इति।। सप्तमशते तृतीयोद्देशकः॥७-३||
७ शतके उद्देशः ३ शाश्वताशाश्वतत्वे सू०२७९
SHARMA
तृतीयोद्देशके संसारिणः शाश्वतादिस्वरूपतो निरूपिताश्चतुर्थोद्देशके तु तानेव भेदतो निरूपयन्नाह
रायगिहे नगरे जाव एवं वदासी-कतिविहा णं भंते ! संसारसमावन्नगा जीवा पन्नत्ता?, गोयमा छब्विहा 5 संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पुढ विकाइया एवं जहा जीवाभिगमे जाव सम्मत्तकिरियं वा मिच्छत्तकिरियं वा ॥ सेवं भंते सेवं भंतेत्ति । जीवा छब्बिह पुढवी जीवाण ठिती भवहिती काए। निल्लेवण
॥५५१॥