________________
ज
न-
--
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
७ शतके उमेशः६ अल्पवेदनादि सू० २८४
२८५
पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव मिच्छादसणसल्लविवेगेणं, एवं खलु गोयमा ! जीवाणं अकक्कसवेयणिज्जा कम्मा कजंति। अत्थि णं भंते! नेरइए(याणं)अकक्कसवेयणिज्जा कम्मा कज्जं ति?, गोयमा! णो तिणढे समढे, एवं जाव वेमाणिया, नवरं मणुस्साणं जहा जीवाणं । (सूत्रं २८४) । अत्थि णं भंते! जीवाणं सायावेयणिज्जा कम्मा कजति ?, हंता अत्थि, कहन्नं भंते ! जीवाणं सातावेयणिज्जा कम्मा कजंति ?, गोयमा! पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए बहणं पाणाणं जाव सत्ताणं अदुखणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपिट्टणयाए अपरियावणयाए एवं खलु गोयमा! जीवाणं सायावेयणिज्जा कम्मा कजंति, एवं नेरइयाणवि, एवं जाव वेमाणियाणं। अस्थि णं भंते जीवाणं अस्सायवेयणिज्जा कम्मा कजति ?, हंता अस्थि । कहन्नं भंते ! जीवाणं अस्सायावेयणिज्जा कम्मा कजंति ?, गोयमा ! परदुक्खणयाए परसोयणयाए परजूरणयाए परतिप्पणयाए परपिट्टणयाए परपरियावणयाए बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए जाव परियावणयाए एवं खलु गोयमा ! जीवाणं अस्सायावेयणिज्जा कम्मा कजंति, एवं नेरइयाणवि, एवं जाव वेमाणियाणं (सूत्रं २८५)॥
तत्र च 'एगंतदुक्ख वेयणं ति सर्वथा दुःखरूपां वेदनीयकर्मानुभूतिम् 'आहच सायंति कदाचित्सुखरूपां नरकपालादीनामसंयोगकाले, 'एगंतसाय'ति भवप्रत्ययात् 'आहच्च असायं'ति प्रहारायुपनिपातात्, 'कक्कमवेयजिजा कम्मपत्ति कर्कशैःरौद्रदुःखद्यते यानि तानि कर्कशवेदनीयानि स्कन्दकाचार्यसाधूनामिवेति 'अकक्कसवेयणिज्जे ति अकर्कशेन-मुखेन वेद्यन्ते यानि
प्र०आ०३०४
-
॥५६॥