SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५५७॥ 44560 ७ शतके उद्देशः६ | दुष्पमदुष्प| मावर्णनं सू० २८६ तान्यकर्कशवेदनीयानि भरतादीनामिव. 'पाणाइवायवेरमणेणं'ति संयमेनेत्यर्थः, नारकादीनां तु संयमाभावात्तदभावोऽवसेयः, 'अदुवणयाए'त्ति दुःखस्य करणं दुःखनं तदविद्यमानं यस्यासावदुःखनस्तद्भावस्तत्ता तया अदुःखनतया, अदुःखकरणेनेत्यर्थः, एतदेव प्रपन्च्यते-'असोयणयाए'त्ति दैन्यानुत्पादनेन 'अजूरणयाए'त्ति शरीरापचयकारिशोकानुत्पादनेन 'अतिप्पणयाए'त्ति अश्रुलालादिक्षरणकारणशोकानुत्पादनेन 'अपिट्टणयाए'त्ति यष्टयादिताडनपरिहारेण 'अपरियावणयाए'त्ति शरीरपरितापानुत्पादनेन ॥ दुःखप्रस्तावादिदमाह जंबहीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए दूसमदूसमाए समाए उत्तमकट्टपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा ! कालो भविस्सइ हाहाभूए भंभाभूए कोलाहलब्भूए, समयाणुभावेण य णं खरफरुसधूलिमइला दुव्विसहा वाउला भयंकरा वाया संवट्टगा य वाइंति, इह अभिक्ख धृमाइंति य दिसा समंता रउस्सला रेणुकलुसतमपडलनिरालोगा समयलुस्खयाए य णं अहियं चंदा सीयं मोच्छंति अहियं सूरिया तवहस्संति अदुत्तरं चणं अभिक्खणं वहवे अरसमेहा विरसमेहा खारमेहा खट्टमेहा अग्गिमेहा विज्जुमेहा विसमेहा असणिमेहा अपियणिज्जोदगा वाहिरोगवेदणोदीरणापरिणाममलिला अमणुन्नपाणियगा चंडानिलपहयतिक्खधारानिवायपरंवासं वासिहिंति। जेणं भारहे वासे गामागरनगरखेडकब्बडम| डंबदोणमुहपट्टणासमागयं जणवयं चउप्पयगवेलगए खहयरेय पकिवसंघे गामारनपयारनिरए तसे य पाणे बहुपगारे रुक्खगुच्छगुम्मलयवल्लितणपब्वगहरितोसहिपवालंकुरमादीए यतणवणस्सइकाइए विद्धं सेहिंति पब्वयगिरि ॥५५७॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy