SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५५८ ।। डोंगरउच्छल भट्टिमादीए वेयड्ढगिरिवज्जे विरावेहिंति सलिलबिलगदुग्गविसमं निष्णुन्नयाई च गंगासिंधुवज्जाई समीकरेहिंनि ॥ तीसे णं भंते! समाए भरहवासस्स भूमीए केरिसए आगारभाव पडोयारे भविस्सति?, गोयमा ! भूमी भविस्सति इंगालब्भूया मुम्मुरभूया छारियभूया तत्तकवेल्लयभूया तत्तसमजोतिभूगा धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलणिबहुला बहूणं धरणिगोयराणं सत्ताणं दोनिक्कमा य भविस्सति ॥ (सूत्रं २८६) 'जंबुद्दीवे ण'मित्यादि, 'उत्तमकट्टपत्ताए'चि परमकाष्ठाप्राप्तायाम्, उत्तमावस्थायां गतायामित्यर्थः परमकष्टप्राप्तायां वा, 'आगार भाव पडोयारे 'ति आकार भावस्य - आकृतिलक्षणपर्यायस्य प्रत्यवतारः - अवतरणं आकारभावप्रत्यवतारः 'हाहाभूए'ति हाहाइत्येतस्य शब्दस्य दुःखार्त्तलोकेन करणं हाहोच्यते तद् भूतः - प्राप्तो यः कालः स हाहाभूतः 'भंभाभूए' ति मां भां इत्यस्य शब्दस्य दुःखार्त्तगवादिभिः करणं भंभोच्यते तद् भूतो यः स भंभाभूतः, भम्भा वा मेरी सा चान्तः शून्या ततो भम्भेव यः कालो जनक्षयाच्छ्रन्यः स भम्भाभूत उच्यते, 'कोलाहलभूए'ति कोलाहल इहार्त्तशकुनिस मृहध्वनिस्तं भूतः - प्राप्तः कोलाहलभूतः 'समयाणुभावेण य णं'ति कालविशेषसामर्थ्येन च णमित्यलङ्कारे 'खरफरु सधूलिमहल'त्ति खरपरुषाः - अत्यन्त कठोरा धूल्या च मलिना ये वातास्ते तथा 'दुव्विसह'त्ति दुःसहा 'वाउल'त्ति व्याकुला असमञ्जसा इत्यर्थः 'संवय'ति तृणकाष्ठादीनां संवर्त्तका: 'इह' ति अस्मिन् काले 'अभिक्खं 'ति अभीक्ष्णं 'धूमाहिंति य दिसत्ति धूमायिष्यन्ते धूममुद्रमिष्यन्ति दिशः पुनः किंभूतास्ताः ? इत्याह- 'समता र उस्सल चि समन्तात् - सर्वतो रजखला - रजोयुक्ता अत एव 'रेणुकलुसतमपडलनिरालोगा' रेणुना - धूल्या कलुषा - मलिना रेणुकलुषाः तमः पटलेन - अन्धकारवृन्देन निरालोकाः - निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमःपटलनिरालोकाः ततः ७ शतके उद्देशः ६ दुष्षमदुष्षमावर्णनं सू० २८६ प्र०आ०३०६ ॥५५८ ।।
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy