________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥१९॥
CAMERAMPCAUST
काइया णं भंते ! कइदिसं आणमति ४१, गोषण! निवाघाएक छदिसि, वाघायं पडच्च सिय तिदिसिमित्यादि । एवमप्कायादिष्वपि, तत्र निर्व्याघातेन षड्दिर्श षड् दिशो यत्रानमनादौ तत्तथा, व्याघातं प्रतीत्य स्थात् त्रिदिशं स्थाच्चतुर्दिशं स्यात्पश्चदिशमान- २ शतके मन्ति ४, यतस्तपां लोकान्तवृत्तावलोकेन व्यादिदि भवासादिपुद्गलानां व्याघातः संभवतीति. 'सेसा नियमा छदिसिं'ति शेषा- हेशः१. नारकादित्रसाः षड्दिशमानमन्ति, तेषां हि त्रसनाड्यन्तर्भूतत्वात् षड्दिशमुच्छ्वासादिपुद्गलग्रहोऽस्त्येवेति ॥ अथैकेन्द्रियाणामुच्छ्वा
वायो श्वासो सादिभावादुन्छ्वासादेश्च वायुरूपत्वात् किं वायुकायिकानामप्युच्छ्वासादिना वायुनैव भवितव्यमुतान्येन केनापि पृथिव्यादीनामिव
भ्रमण तद्विलक्षणेन ? इत्याशङ्कायां प्रभयन्नाह-'बाउयाए ण'मित्यादि, अथोच्छ्वासस्थापि वायुत्वादन्येनोन्छ्वामवायुना भाव्यं तस्याप्यन्येनैवमनवस्था, नैवम् , अचेतनत्वात्तस्स, किंच-योऽयमुच्छ्वासवायुः स वायुत्वेऽपि न वायुसंभाव्यौदारिकवैक्रियशरीररूपः, तदीय द्गलानामानप्राणसज्ञितानामौदारिकवैक्रियशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतर्यंतच्छरीरव्यपदेश्यत्वा(संभवा)त् , तथा च प्रत्यु-8 च्छ्वासादीनामभाव इति नानवस्था।
बाउयाए णं भंते! पाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता १ तत्थेव भुजो भुजो पञ्चायाति, हंता गोयमा! जाव पञ्चायाति । से भंते किं! पुढे उद्दाति अपुढे उद्दाति ?, गोयमा ! पुढे उद्दाइ, नो अपुढे उद्दाइ। से भंते ! किं ससरीरी निवस्वमइ असरीरी निक्खमइ ?, गोयमा ! सिय ससरीरी निक्खमइ, सिय असरीरी निक्खमइ । सेकेणडेणं भंते! एवं वुच्चइ-सिय ससरीरी निकखमइ, मिय असरीरी निक्खमइ ?, गोयमा ! वाउयायस्स णं चत्तारि सरीरया पन्नत्ता, तंजहा-ओरालिए वेउन्धिए तेयए कम्मए, ओरालियवेउब्बियाई विप्पज