________________
व्याख्या
ज्ञप्तिः अभयदेवीया वृत्तिः
.१९४
हाय तेयकम्मएहिं निक्खमति, से तेणहेणं गोयमा ! एवं बुच्चइ - सिय ससरीरी०, सिय असरीरी निनखमइ ॥ (सू० ८६ ) ॥ मडाई णं भंते! नियंठे नो निरुद्धभवे नो निरुद्धभवपवंचे णो पहीणसंसारे णो पहीणसं मारवेय णिज्जे णो वोच्छिण्णसंसारे णो वो च्छण्णसंसारवेयणिले नो निट्टियट्ठे नो निट्ठियट्ठकरणिजे पुणरवि इत्थत्तं हव्वमागच्छति ?, हंता गोयमा ! मडाई णं नियंठे जाव पुणरवि इत्थत्तं हव्वमागच्छइ ।। (सू० ८७) ।। से णं भंते! किं वत्तव्वं सिया ?, गोयमा ! पाणेति वत्तव्वं सिया, भूतेति वत्तव्वं सिया, जीवेत्ति वत्तच्वं० सत्तेति वत्तव्यं विभूत्ति वत्तव्वं वेदेति वत्तवं सिया पाणे भूए जीवे सत्ते विन्नू वेएति वत्तव्वं सिया, से केणठ्ठेणं भंते! पाणेत्ति वत्तव्यं सिया, जाव वेदेति बत्तव्वं सिया !, गोयमा ! जम्हा आ० पा० उ० नी० तम्हा पाणेत्ति वत्तव्यं सिया, जम्हा भूते भवति भविस्सति य तम्हा भूएत्ति वत्तव्वं सिया, जम्हा जीवे जीवह जीवत्त आउयं च कम्म उवजीवह तम्हा जीवेत्ति वत्तव्वं सिया, जम्हा सत्ते सुहासुहेहिं कम्मेहिं तम्हा सत्तेत्ति वत्तव्वं सिया, जम्हा तित्तकडुयकसाय अंबिलमहुरे रसे जाणइ तम्हा विन्नूत्ति वत्तवनं सिया, वेदेइ य सुहदुक्खं तम्हा वेदेति वत्तव्वं सिया, से तेणट्टेणं जाव पाणेत्ति बत्तव्वं सिया जाव वेदेति बत्तव्वं सिया || (सू० ८८) | मडाई णं भंते! नियंठे निरुद्धभवे निरुद्धभवपवंचे जाव निठ्ठियट्ठकरणिजे णो पुणरवि इत्यत्तं हव्वमागच्छति ?, हंता गोयमा ! मडाई णं नियंठे जाव नो पुणरवि इत्थत्तं हव्वमागच्छति । से णं भंते! किंति वत्तव्वं सिया ?, गोयमा ! सिद्धेत्ति वत्तव्वं सिया, बुद्धेत्ति० सिया, मुत्तेत्ति बत्तव्वं पारगएत्ति ब०, परंपरगएत्ति व९, सिद्धे बुद्धे मुत्ते, परिनिब्बु
२ शतके उद्देशः १
मृतादिभवादि
मू० ८८
॥१९४॥
प्र०आ०१.०