SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 2 व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८६॥ विचार: * 2525 गतिए सुभे देसं पकासेति, अत्थेगइए देसं नो पकासेइ, से तेण?ण । तमुक्काए णं भंते ! कहिं समुट्ठिए कहिं संनिहिए ?, गोयमा! जंबुद्दीवस्स २ बहिया तिरियमसंखेजे दीवसमुद्दे वीईवतित्ता अरुणवरस्स दीवस्स ६ शतके उद्देशः ५ बाहिरिल्लाओ वेतियन्ताओ अरुणोदय समुहं बायालीसं जोयणसहस्साणि ओगाहित्ता उवरिल्लाओ जलं ४ तमस्कायताओ एगपदेसियाए सेढीए इत्थ णं तमुक्काए समुट्टिए, सत्तरस एकवीसे जोयणसए उडूढं उप्पइत्ता तओ पच्छा तिरियं पवित्थरमाणे २ सोहम्मीसाणसणंकुमारमाहिंदे चत्तारिवि कप्पे आवरित्ताणं उड्दपि य णं जाव सू०२४० बंभलोगे कप्पे रिहविमाणपत्थडं संपत्ते एत्थ णं तमुकाए णं संनिहिए ॥ तमुक्काए णं भंते ! किंसंठिए पन्नत्त, गोयमा ! अहे मल्लगमूलसंठिए उप्पि कुक्कुडगपंजरगसंठिए पण्णत्ते, तमुक्काए णं भंते ! केवतियं विक्खंभेणं केवतियं परिक्खेवेणं पण्णत्ते ?, गोयमा! दुविहे पण्णत्ते, तंजहा-संखेन्जवित्थडे य असंखेजवित्थडे य, तत्थ णं जे से संखेजवित्थडे से णं संखेजाइं जोयणसहस्साइं विक्खंभेणं असंखेजाइं जोयणसहस्साई परिक्खेवेणं प०, तत्थ णं जे से असंखिजवित्थडे से णं असंखेजाइं जोयणसहस्साइं विक्खंभेणं असंखेजाई जोयणसहस्साइं परिक्खेवेणं पण्णत्तो । तमुक्काए णं भंते ! केमहालए प० १, गोयमा ! अयं णं जंबुद्दीवे २ सव्वदीवसमुदाणं सव्वब्भंतराए जाव परिक्खेवेणं पण्णत्ते ॥ देवे णं महिड्ढीए जाव महाणुभावे इणामेव २-18.आ०२६७ त्तिकहु केवलकप्पं जंबुद्दीवंतीहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियहित्ताणं हव्वमागच्छिना, से णं देवे ताए उक्किहाए तुरियाए जाव देवगईए बीईवयमाणे २ जाव एकाहं वा दुयाहं वा तीयाहं वा उकासेणं छम्मासे * * * *
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy