________________
5
व्याख्या- . प्रज्ञप्ति अभयदेवीया वृत्तिः ॥४८॥
सेसा अपञ्चक्खाणनिव्वत्तियाउया ॥ पञ्चक्रवाणं १ जाणइ२ कुन्वति ३ तिन्नव आउनिव्वत्ती४। सपदेसुद्देसंमि य एमेए दंडगा चउरो ॥ ४२ ॥ ( सूत्रं २३९) ॥ सेवं भंते ! सेवं भंते ! त्ति छठे सए चउत्थो उद्देसो ॥६-४ ॥ शतके
'जीवा 'मित्यादि, 'पञ्चक्खाणि ति सर्वविरताः 'अपञ्चक्खाणित्ति अविरताः 'पञ्चक्खाणापञ्चक्खाणिति दश-18| उद्देशः ४ | विरता इति. 'सेसा दो पडिसेहेयव्वा' प्रत्याख्यानदेशप्रत्याख्याने प्रतिषेधनीये, अविरतत्वान्नारकादीनामिति ॥ प्रत्याख्यानं च
|प्रत्याख्याPा तज्ज्ञाने सति स्यादिति ज्ञानसूत्र, तत्र च 'जे पंचिंदिया ते तिन्निवित्ति नारकादयो दण्डकोक्ताः पञ्चेन्द्रियाः, समनस्कत्वात
न्यादि
सू०२३९ | सम्यग्दृष्टित्वे सति ज्ञपरिज्ञया प्रत्याख्यानादित्रयं जानन्तीति, 'अवसेसे'त्यादि, एकेन्द्रियविकलेन्द्रियाः प्रत्याख्यानादित्रयं न | जानन्त्यमनस्कत्वादिति ॥ कृतं च प्रत्याख्यानं भवतीति तत्करणमूत्र, प्रत्याख्यानमायुर्वन्धहेतुरपि भवतीत्यायुःमूत्रं, तत्र च 'जीवा
येत्यादि, जीवपदे जीवाः प्रत्याख्यानादित्रयनिबद्धायुष्का वाच्याः, वैमानिकपदे च वैमानिका अप्येब, प्रत्याख्यानादित्रयवतां तेषूत्पादात | BI अवसेसेति नारकादयोऽप्रत्याख्याननिवृत्तायुषो, यतस्तेषु तत्त्वेनाविरता एवोत्पद्यन्त इति ॥ उक्तार्थसङ्ग्रहगाथा-'पञ्चक्खाण'
मित्यादि, प्रत्याख्यानमित्येतदर्थ एको दण्डकः, एवमन्ये त्रयः ॥ षष्ठे शते चतुर्थः ॥६-४॥
CARSHA
अनन्तरोद्देशके सप्रदेशा जीवा उक्ताः, अथ सप्रदेशमेव तमस्कायादिकं प्रतिपादयितुं पञ्चमोदेशकमाह--
किमियं भंते ! तमुक्काएत्ति पवुच्चइ किं पुढवी तमुक्काएत्ति पवुचति आऊ तमुक्काएत्ति पवुच्चति ? गोयमा ! नो पढवी तमुक्काएत्ति पवुचति, आऊ तमुक्काएत्ति पवुच्चति । से केणटेणं० १, गोयमा! पुढविकाए णं अत्थे
॥४८५॥