SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८४॥ शतक उद्देशः ४ प्रत्याख्या न्यादि सू०२३९ *%%ॐॐॐॐॐAS |त्ति आहारका अनाहारकाश्च तथैव, 'भविय'त्ति भव्या अभव्या उभयनिषेधाश्च तथैव, सन्निति सज्ञिनोऽसजिनोद्वयनिषेधवन्तश्च | तथैव 'लेस'त्ति सलेश्याः कृष्णादिलेश्याः (ग्रन्थाग्राम् ६०००)६ अलेश्याश्च तथैव 'दिहित्ति दृष्टिः सम्यग्दृष्ट्यादिका ३ तद्वन्त- स्तथैव 'संजय ति संयता असंयता मिश्रास्त्रयनिषेधिनश्च तथैव, 'कमाय'त्ति कषायिणः क्रोधादिमन्तः४ अकषायाश्च तथैव 'नाणे| ति ज्ञानिनः आभिनिवोधिकादिज्ञानिनः ५ अज्ञानिनो मत्यज्ञानादिमन्तश्च तथैव, 'जोग'त्ति सयोगाः, मनआदियोगिनः अयोगिनश्च | तथैव, 'उवओगे'त्ति साकारानाकारोपयोगास्तथैव, 'वेद'त्ति सवेदाः स्त्रीवेदादिमन्तः ३ अवेदाश्च तथैव, 'ससरीर'त्ति सशरीरा | औदारिकादिमन्तः ५ अशरीराश्च तथैव, 'पज्जत्ति'त्ति आहारादिपर्याप्तिमन्तः ५ तदपर्याप्तकाश्चर तथैवोक्ता इति। जीवाधिकारादेवाह जीवा णं भंते ! किं पच्चक्खाणी अपच्चक्खाणी पच्चक्खाणापञ्चग्वाणी?, गोयमा ! जीवा पञ्चक्खाणीवि अपच्चक्खाणीवि पच्चक्खाणापच्चक्खाणीवि । सव्वजीवाणं एवं पुच्छा, गोयमा ! नेरइया अपञ्चक्खाणी जाव चउरिदिया. सेसा दो पडिसेहेयव्वा, पंचेंदियतिरिक्वजोणिया नो पञ्चक्खाणी अपञ्चक्खाणीवि पच्चक्खाणापच्चक्खाणीवि, मणुस्सा तिन्निवि, सेसा जहा नेरतिया | जीवा णं भंते ! किं पच्चक्खाणं जाणंति, अपच्चक्खाणं जाणंति, पञ्चक्खाणापञ्चक्खाणं जाणंति ?, गोयमा ! जे पंचेंदिया ते तिन्निवि जाणंति, अवसेसा पच्चक्खाणं न जाणंति ३ ॥ जीवा णं भंते ! किं पच्चक्खाणं कुवंति अपञ्चकखाणं कुव्वंति पच्चक्खाणापञ्चक्खाणं कुवंति ?, जहा ओहिया तहा कुव्वणा ॥ जीवा णं भंते! किं पञ्चक्खाणनिब्वत्तियाउया अपचक्खाणणि. पञ्चक्खाणापच्चक्खाणनि?, गोयमा! जीवा य वेमाणिया य पच्चक्खाणणिव्वत्तियाउया तिन्निवि, अव 24432** प्र०आ०२६६ ॥४८४॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy