SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८७॥ ASHRECC वीतीवएजा अत्थेगतियं तमुक्काय वीतीवएजा, अत्थेगतियं नो तमुकायं वीतीवएजा, एमहालए णं गोयमा ! तमुक्काए पन्नत्ते । अत्थि णं भंते ! तमुक्काए गेहाति वा गेहावणाति वा!, णो तिणटे समढे, अत्थि णं भंते !, |६ शतके तमुकाए गामाति वा जाव संनिवेसाति वा १, णो तिणट्टे समझे। अस्थि णं भंते ! तमुक्काए ओराला बलाहया संसेयंति संमुच्छंति संवासंति वा ?, हंता अत्थि, तं भंते ! किं देवो पकरेति असुरो पकरेति नागो तमस्कायपकरेति ?, गोयमा ! देवोवि पकरेति असुरोवि पकरेति नागोवि पकरेति । अस्थि र्ण भंते ! तमुक्काए बादरे विचारः सू०२४० थणियसद्दे बायरे विज्जुए ?, हंता अत्थि, तं भंते ! किं देवो पकरेति ? ३, तिन्निवि पकरेति ? अत्थि णं भंते ! तमुक्काए बायरे पुढविकाए बादरे अगणिकाए?, णो तिणढे समढे, णण्णत्थ विग्गहगतिसमावन्नएणं । अस्थि णं| भंते ! तमुक्काए चंदिमसूरियगहगणणक्खत्ततारारूवा?, णो तिणद्दे समढे, पलियस्सतो पुण अस्थि । अस्थि णं भंते ! तमुक्काए चंदाभाति वा सूराभाति वा, णो तिणहे समढे, कादसणिया पुण सा । तमुक्काए णं भंते ! केरिसए वन्नेणं पण्णत्त?, गोयमा काले कालावभासे गंभीरलोमहरिसजणणे भीमे उत्तासणए परमकिण्हे वन्नेणं पण्णत्त, देवेवि णं अत्थेगतिए जे णं तप्पढमयाए पासित्ता णं खुभाएज्जा, अहे णं अभिसमागच्छेज्जा तओ पच्छा सीहं २ तुरियं २ खिप्पामेव वीतीवएजा ॥ तमुक्कायस्स णं भंते ! कति नामधेजा पण्णत्ता?, गोयमा ! तेरस नामधेजा पण्णत्ता, तंजहा-तमेति वा तमुक्काएति वा अंधकारेइ वा महांधकारेइ वा लोगंधकारेइ वा IR॥४८॥ लोगतमिस्सेइ वा देवंधकारेति वा देवतमिस्सेति वा देवारन्नेति वा देवव्हेति वा देवफलिहेति वा देवपडि CC-% GACASSETTE % AE
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy