SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५०६ ॥ य आसयति संयंति चिति निसीयंति तुयङ्कृती' त्यादि, 'तत्थ तत्थे' त्यादि, तत्र तत्र भारतस्य खण्डे खण्डे 'देसे देसे' खण्डांशे खण्डांशे 'तर्हि तर्हि 'ति देशस्यान्ते२, उद्दालकादयो वृक्षविशेषाः यावत्करणात् 'कयमाला णट्टमाला' इत्यादि दृश्यं, 'कुस विकुसविसुद्धरुक्खमूल'त्ति कुशाः - दर्भाः विकुशा - बल्बजादयः तृणविशेषास्तैर्विशुद्धानि - तदपेतानि वृक्षमूलानि - तदधोभागा येषां ते तथा, यावत्करणात् 'मूलमंतो कंदमंतो' इत्यादि दृश्यम्, 'अणुस्सज्जित्थ'ति 'अनुसक्तवन्तः ' पूर्वकालात् कालान्तरमनुवृत्तवन्तः 'पम्हगंध' ति पद्मसमगन्धयः 'मियगंध'त्ति मृगमदगन्धयः 'अमम'ति ममकाररहिताः 'तेयतलि'त्ति तेजश्च तलं च रूपं येषामस्ति ते तेजस्तलिनः 'सह'त्ति सहिष्णवः - समर्थाः 'सणिचारे 'ति शनैः - मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीलाः शनैश्चारिण ॥ षष्ठशते सप्तमोद्देशकः ॥ ६-७ ॥ 79 सप्तमोदेशके भारतस्य स्वरूपमुक्तम्, अष्टमे तु पृथिवीनां तदुच्यते, तत्र चादिसूत्रम् - कणं भंते! पुढवीओ पन्नत्ताओ ?, गोयमा ! अट्ठ पुढवीओ पण्णत्ताओ, तंजहारयणप्पभा जाव ईसीपन्भारा। अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहाति वा गेहावणाति वा?, गोयमा ! णो तिणट्टे समट्ठे । अस्थि णं भंते ! इमीसे गणप्पभाए अहे गामाति वा जाव संनिवेसाति वा १, नो तिणट्ठे समट्ठे । अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे उराला बलाहया संसेयंति संमुच्छंति वासं वासंति?, हंता अत्थि, तिन्निवि पकरेति, देवोवि पकरेति असुरोबि प० नागोवि प० । अस्थि णं भंते ! इमीसे रयण० ६ शतके उद्देशः ८ रत्नप्रभाद्यधो गृहाद्य भावः सू० २४८ ॥५०६ ॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy