SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्ति अभयदेवीया वृत्तिः ॥५०७॥ ६ शतके उद्देशः ८ रत्नप्रभाद्यधोगृहाद्य भावः सू०२४८ 445CA% AA | बादरे थणियसद्दे ?, हंता अस्थि, तिन्निवि पकरेंति । अस्थि णं भंते ! इमीसे रयण अहे बादरे अगणिकाए ?, गोयमा ! नो तिणढे समढे, नन्नत्य विग्गहगतिसमावन्नएणं । अस्थि णं भंते ! इमीसे रयण. अहे चंदिम | जाव तारारूवा?, नो तिणडे समढे। अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए. चंदाभाति वा २१, | णो इणढे समढे, एवं दोच्चाएवि पुढवीए भाणियव्वं, एवं तच्चाएवि भाणियव्वं, नवरं देवोवि पकरेति असुरोवि पकरेति, णो णागो पकरेति, चउत्थाएवि एवं, नवरं देवो एक्को पकरेति, नो असुरो नो नागो पकरेति, एवं | हेडिल्लासु सव्वासु देवो एको पकरेति । अस्थि णं भंते ! सोहम्मीसाणाणं कप्पाणं अहे गेहाइ वा २?, नो इणढे समढे। अत्थि णं भंते ! उराला बलाहया ?, हंता अत्थि, देवो पकरेति, असुरोवि पकरेइ, नो नाओ | पकरेइ, एवं थणियसदेवि । अस्थि णं भंते ! बायरे पुढविकाए यादरे अगणिकाए ?, णो इणढे समझे, नण्णत्थ विग्गहगतिसमावन्नएणं । अत्थि णं भंते ! चंदिम०, णो तिणढे समझे । अत्थि णं भंते ! गामाइ वा ?, णो तिणट्टे स० । अत्थि णं भंते ! चंदाभाति वा ?, गोयमा! णो तिणढे समटे । एवं मणंकुमारमाहिंदेसु, नवरं देवो एगो पकरेति । एवं बंभलोएवि । एवं बंभलोगस्स उवरिं, सबहिं देवो पकरेति, पुच्छियब्वो य, बापरे आउकाए बायरे अगणिकाए बायरे वणस्सइकाए अन्नं तं चेव ॥ गाहा-तमुकाए कप्पपणए अगणी पुढवी य अगणि पुढवीसु । आऊतेऊवणस्सइ कप्पुवरिमकण्हराईसु ॥ ५१ ॥ (सूत्रं २४८)॥ 'कह ण'मित्यादि, 'बादरे अगणिकाए'इत्यादि, ननु यथा बादरानेर्मनुष्यक्षेत्र एव सद्भावानिषेध इहोच्यते एवं चादरपृथि या तिणढे समजणी इणट्टे समढे, न भते ! चंदाभाति व प्रा०२७८ ॥५०७॥ र
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy