________________
व्याख्या
प्रज्ञप्ति अभयदेवीया वृत्तिः ॥५०७॥
६ शतके उद्देशः ८ रत्नप्रभाद्यधोगृहाद्य
भावः सू०२४८
445CA%
AA
| बादरे थणियसद्दे ?, हंता अस्थि, तिन्निवि पकरेंति । अस्थि णं भंते ! इमीसे रयण अहे बादरे अगणिकाए ?,
गोयमा ! नो तिणढे समढे, नन्नत्य विग्गहगतिसमावन्नएणं । अस्थि णं भंते ! इमीसे रयण. अहे चंदिम | जाव तारारूवा?, नो तिणडे समढे। अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए. चंदाभाति वा २१, | णो इणढे समढे, एवं दोच्चाएवि पुढवीए भाणियव्वं, एवं तच्चाएवि भाणियव्वं, नवरं देवोवि पकरेति असुरोवि
पकरेति, णो णागो पकरेति, चउत्थाएवि एवं, नवरं देवो एक्को पकरेति, नो असुरो नो नागो पकरेति, एवं | हेडिल्लासु सव्वासु देवो एको पकरेति । अस्थि णं भंते ! सोहम्मीसाणाणं कप्पाणं अहे गेहाइ वा २?, नो
इणढे समढे। अत्थि णं भंते ! उराला बलाहया ?, हंता अत्थि, देवो पकरेति, असुरोवि पकरेइ, नो नाओ | पकरेइ, एवं थणियसदेवि । अस्थि णं भंते ! बायरे पुढविकाए यादरे अगणिकाए ?, णो इणढे समझे, नण्णत्थ विग्गहगतिसमावन्नएणं । अत्थि णं भंते ! चंदिम०, णो तिणढे समझे । अत्थि णं भंते ! गामाइ वा ?, णो तिणट्टे स० । अत्थि णं भंते ! चंदाभाति वा ?, गोयमा! णो तिणढे समटे । एवं मणंकुमारमाहिंदेसु, नवरं देवो एगो पकरेति । एवं बंभलोएवि । एवं बंभलोगस्स उवरिं, सबहिं देवो पकरेति, पुच्छियब्वो य, बापरे आउकाए बायरे अगणिकाए बायरे वणस्सइकाए अन्नं तं चेव ॥ गाहा-तमुकाए कप्पपणए अगणी पुढवी य अगणि पुढवीसु । आऊतेऊवणस्सइ कप्पुवरिमकण्हराईसु ॥ ५१ ॥ (सूत्रं २४८)॥
'कह ण'मित्यादि, 'बादरे अगणिकाए'इत्यादि, ननु यथा बादरानेर्मनुष्यक्षेत्र एव सद्भावानिषेध इहोच्यते एवं चादरपृथि
या तिणढे समजणी इणट्टे समढे, न
भते ! चंदाभाति व
प्रा०२७८
॥५०७॥
र