________________
DECREA
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२०४।
प्र०आ०११५ २ शतके उद्देशः१ स्कन्दक चरित्रं मु०८९
S SESSERE
'पत्थिए'त्ति प्रार्थितः-अभिलाषात्मकः 'मणोगए'त्ति मनस्येव यो गतो न बहिः, बचनेनाप्रकाशनात्, तथा 'सङ्कल्पः' विकल्पः 'समुप्पज्जित्यत्ति समुत्पन्नवान् , 'सेयंति श्रेयः-कल्याणं 'पुच्छित्तए'त्ति योगः 'इमाइं च णति प्राकृतत्वाद् ‘इमान्' | अनन्तरोक्तत्वेन प्रत्यक्षासन्नान् चशब्दादन्यांश्च 'एयारूवाईति 'एतदूपान्' उक्तस्वरूपान् , अथवैतेषामेवानन्तरोक्तानामर्थानां रूपं | येषां प्रष्टव्यतासाधर्म्यात्तत्तथा तान् 'अर्थान्' भावान् लोकसान्तत्वादीस्तदन्यांश्च 'हेऊइंति अन्वयव्यतिरेकलक्षणहेतुगम्यत्वाद्धेतवोलोकसान्तत्वादय एव तदन्ये वाऽतस्तान् 'पसिणाईति प्रश्नविषयत्वात् प्रश्ना एत एव तदन्ये वाऽतस्तान् ‘कारणाईति कारणम्उपपत्तिमात्रं तद्विषयत्वात् कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई ति व्याक्रियमाणत्वाद्याकरणानि एत एव तदन्ये | वाऽतस्तानि 'पुरिछत्तए'त्ति प्रष्टुं 'तिकटु' इतिकृत्वाऽनेन कारणेन ‘एवं संपेहेइत्ति एवम्' उक्तप्रकारं भगवद्वन्दनादिकरणमित्यर्थः 'संप्रेक्षते' पर्यालोचयति 'परिवायावसहे'त्ति परिव्राजकमठः 'कुण्डिका' कमण्डलु 'काश्चनिका' रुद्राक्षकृता 'करोटिका' मृद्भाजनविशेषः 'भृशिका' आसनविशेषः 'केशरिका' प्रमार्जनार्थ चीवरखण्ड 'षड्नालक' त्रिकाष्ठिका 'अङ्कुशकं' तरुपल्लवग्रहणार्थमङ्कुशा| कृतिः 'पवित्रकम्' अङ्गुलीयकं 'गणेत्रिका' कलाचिकाऽऽभरणविशेषः 'धाउरत्ताओंति साटिका इति विशेषः, 'तिदंडे'त्यादि त्रिदण्डकादीनि दश हस्ते गतानि-स्थितानि यस्य स तथा, 'पहारेत्य'त्ति 'प्रधारितवान्' सङ्कल्पितवान् ‘गमनाय' गन्तुं । 'गोयमाइ'त्ति गौतम इति एवमामन्त्र्येति शेषः, अथवाऽयीत्यामन्त्रणार्थमेव । 'से काहे वत्ति अथ कदा वा ? कस्यां वेलायामित्यर्थः, 'किह वत्ति केन वा प्रकारेण? साक्षाद् दर्शनतः श्रवणतो वा 'केवचिरेण वत्ति कियतो वा कालात् ', 'सावत्थी नाम नयरी होत्थ'त्ति विभक्तिपरिणामादस्तीत्यर्थः, अथवा कालस्यावर्पिणीत्वात्प्रसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति 'अदूराइगइ'त्ति