SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ DECREA व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२०४। प्र०आ०११५ २ शतके उद्देशः१ स्कन्दक चरित्रं मु०८९ S SESSERE 'पत्थिए'त्ति प्रार्थितः-अभिलाषात्मकः 'मणोगए'त्ति मनस्येव यो गतो न बहिः, बचनेनाप्रकाशनात्, तथा 'सङ्कल्पः' विकल्पः 'समुप्पज्जित्यत्ति समुत्पन्नवान् , 'सेयंति श्रेयः-कल्याणं 'पुच्छित्तए'त्ति योगः 'इमाइं च णति प्राकृतत्वाद् ‘इमान्' | अनन्तरोक्तत्वेन प्रत्यक्षासन्नान् चशब्दादन्यांश्च 'एयारूवाईति 'एतदूपान्' उक्तस्वरूपान् , अथवैतेषामेवानन्तरोक्तानामर्थानां रूपं | येषां प्रष्टव्यतासाधर्म्यात्तत्तथा तान् 'अर्थान्' भावान् लोकसान्तत्वादीस्तदन्यांश्च 'हेऊइंति अन्वयव्यतिरेकलक्षणहेतुगम्यत्वाद्धेतवोलोकसान्तत्वादय एव तदन्ये वाऽतस्तान् 'पसिणाईति प्रश्नविषयत्वात् प्रश्ना एत एव तदन्ये वाऽतस्तान् ‘कारणाईति कारणम्उपपत्तिमात्रं तद्विषयत्वात् कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई ति व्याक्रियमाणत्वाद्याकरणानि एत एव तदन्ये | वाऽतस्तानि 'पुरिछत्तए'त्ति प्रष्टुं 'तिकटु' इतिकृत्वाऽनेन कारणेन ‘एवं संपेहेइत्ति एवम्' उक्तप्रकारं भगवद्वन्दनादिकरणमित्यर्थः 'संप्रेक्षते' पर्यालोचयति 'परिवायावसहे'त्ति परिव्राजकमठः 'कुण्डिका' कमण्डलु 'काश्चनिका' रुद्राक्षकृता 'करोटिका' मृद्भाजनविशेषः 'भृशिका' आसनविशेषः 'केशरिका' प्रमार्जनार्थ चीवरखण्ड 'षड्नालक' त्रिकाष्ठिका 'अङ्कुशकं' तरुपल्लवग्रहणार्थमङ्कुशा| कृतिः 'पवित्रकम्' अङ्गुलीयकं 'गणेत्रिका' कलाचिकाऽऽभरणविशेषः 'धाउरत्ताओंति साटिका इति विशेषः, 'तिदंडे'त्यादि त्रिदण्डकादीनि दश हस्ते गतानि-स्थितानि यस्य स तथा, 'पहारेत्य'त्ति 'प्रधारितवान्' सङ्कल्पितवान् ‘गमनाय' गन्तुं । 'गोयमाइ'त्ति गौतम इति एवमामन्त्र्येति शेषः, अथवाऽयीत्यामन्त्रणार्थमेव । 'से काहे वत्ति अथ कदा वा ? कस्यां वेलायामित्यर्थः, 'किह वत्ति केन वा प्रकारेण? साक्षाद् दर्शनतः श्रवणतो वा 'केवचिरेण वत्ति कियतो वा कालात् ', 'सावत्थी नाम नयरी होत्थ'त्ति विभक्तिपरिणामादस्तीत्यर्थः, अथवा कालस्यावर्पिणीत्वात्प्रसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति 'अदूराइगइ'त्ति
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy