________________
व्याख्या
4
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥४९४॥
कति देवसया पण्णता?, गोयमा ! सत्त देवा सत्त देवसया परिवारो पण्णत्तो, वण्हीवरुणाणं देवाणं चउ-14
६ शतके जा इस देवा चउद्दस देवसहस्सा परिवारो पण्णत्तो, गद्दतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा
उमेशः ५ पण्णत्ता, अवसेसाणं नव देवा नव देवसया पण्णत्ता, 'पढमजुगलम्मि सत्त उ सयाणि बीयंमि चोइसस
प्र०आ०२७१ हस्सा । तइए सत्तसहस्सा नव चेव सयाणि सेसेसु ॥४५॥ लोगंतिगविमाणा णं भंते ! किंपतिट्ठिया पण्णत्ता, लोका| गोयमा ! वाउपइडिया तदुभयपतिट्ठिया पण्णत्ता, एवं नेयव्वं ॥ 'विमाणाण पतिहाण बाहल्लुच्चत्तमेव संठाणं।'
न्तिकाः
सू०२४२ बंभलोयवत्तव्वया नेयव्वा [ जहा जीवाभिगमे देवुद्देसए ] जाव हंता गोयमा ! असतिं अदुवा अणंतखुत्तो।
नो चेव णं देवित्ताए। लोगंतियविमाणेसु णं भंते ! केवतिय कालं ठिती पण्णत्ता ?, गोयमा ! अट्ठ |सागरोवमाइं ठिती पण्णत्ता । लोगंतियविमाणेहिंतो ण भते ! केवतियं अयाहाए लोगते पण्णत्ते ?, गोयमा ! | असंखेजाई जोयणसहस्साई अबाहाए लोगंते पण्णत्ते । सेवं भते! सेवं भंते ! त्ति ६-५॥ (सूत्रं २४२) ॥
'अहसु उवासंतरेसु'त्ति द्वयोरन्तरमवकाशान्तरं तत्राभ्यन्तरोत्तरपूर्वयोरेकं पूर्वयोर्द्वितीयं अभ्यन्तरपूर्वदक्षिणयोस्तृतीयं | दक्षिणयोश्चतुर्थ अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं पश्चिमयोः षष्ठं अभ्यन्तरपश्चिमोत्तरयोः सप्तमं उत्तरयोरष्टमं, 'लोग तियविमाण'त्ति
लोकस्य-ब्रह्मलोकस्यान्ते-समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः, लोकान्तिका वा देवास्तेषां | विमानानीति समासः, इह चावकाशान्तरवर्तिष्वष्टासु अर्चिःप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवर्ति रिष्ठं विमानं
॥४९४॥ नवममुक्तं तद्विमानप्रस्तावादवसेयम् ॥ 'सारस्सयमाइचाण'मित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च
-4--1-%
C4