________________
4
GA
% A
A
A
&ा 'कण्हराईओ'ति कृष्णवणपुद्गलरेखाः 'हव्वं'ति समं किलेति वृत्तिकारः प्राह 'अक्वाडगेवादि, इह आखाटक:व्याख्या- | प्रेक्षास्थाने आसनविशेषलक्षणस्तत्संस्थिताः, स्थापना चेयम् । 'नो असुरो'इत्यादि, असुरनागकुमाराणां तत्र गमनासम्भवादिति ।।
६ शतके प्रज्ञप्तिः | 'कण्हराईति वत्ति पूर्ववत, मेघराजीति वा कालमेघरेखातुल्यत्वात्, मधेति वा तमिश्रतया षष्ठनारकाथवीनुल्यत्वात्, माघवतीति वा
उद्देशः ५ अभयदेवी
लोकाया वृत्तिः तमिश्रतयैव सप्तमनरकपृथिवीतुल्यत्वात्. 'वायफलिहेइ वत्ति वातोत्र वात्या तद्वद्वातमिश्रत्वात् परिघश्च दुर्लङ्घयत्वात सा वात
न्तिकाः परिधः, 'वायपरिक्खोभेइ बत्ति बातोत्रापि वात्या तद्वद्वातमिश्रत्वात् परिक्षोभक्ष परिक्षोभहेतुत्वात् सा वातपरिक्षोभ इति, सू०२४२ ॥४९३॥
| 'देवफलिहेइ वत्ति क्षोभयति देवानां परिक्षेत्र अर्गलेव दुलचयत्वाद्देवपरिघ इति'देवपलिक्खाभेइ बत्ति देवानां परिक्षोभहेतुत्वादिति।
एतेसि अट्टण्हं कण्हराईणं असु उवासंतरेसु अट्टलोगंतियविमाणा पण्णत्ता, तंजहा-१अचीर अचिमाली | ३वइरोयणे४पभकरे चंदाभेसूराभेसुक्काभेटसुपतिहाभे९मज्झे रिहाभ। कहिण मते!अचीविमाणे प०?,गोयमा! उत्तरपुरच्छिमेणं, कहि णं भते ! अचिमालीविमाणे प०, गोयमा! पुरच्छिमेणं, एवं परिवाडीए नेयव्वं जाव कहि णं भंते ! रिट्टे विमाणे पण्णत्ते?, गोयमा ! बहुमज्झदेसभागे । एएमु णं अहसु लोगंतियविनाणेसु अट्ठविहां लोगंतियदेवा परिवसंति. तंजहा-सारस्सयमाइचा वही वरुणा य गद्दतोया य। तुसिया अव्वाबाहा अग्गिच्चा चेव रिहा य ॥४४॥ कहिणं भंते ! सारस्सया देवा परिवसंति ?, गोयना! अञ्चिविमाणे परिवसंति, कहि ण भंते ! आदिच्चा देवा परिवमति ?, गोधमा ! अचिमालिविनाणे, एवं नेयव्वं जहाणुपुब्बीए जावा
॥४९॥ कहि णं भंते ! रिहा देवा परिवसति, गोयमा! रिहविमाणे || सारस्सयमाइचाण भंते ! देवाणं कति देवा
R
-
-%AA
र