________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४९२॥
६ शतके उद्देशः ५ कृष्णराज्य: | सू०२४१
प्र०आ०२७०
वीतीवएज्जा अत्थेगतियं कण्हराती वीतीवएज्जा अत्थेगइयं कण्हरातीं णो वीतीवएजा, एमहालियाओ णं| गोयमा! कण्हरातीओ पण्णत्ताओ। अस्थि णं भंते ! कण्हरातीसु गेहाति वा गेहावणाति वा ?, नो तिणढे समढे । अस्थि णं भंते ! कण्हरातीसु गामाति वा०१, णो तिणढे समझे। अत्थि णं भंते ! कण्ह० ओराला बलाइया संभुच्छंति ३१, हंता अत्थि, तं भंते ! किं देवो प०३१, गो० देवो पकरेति, नो सुरो नो नागो य । अस्थि णं भंते! कण्हराईसु वादरे थणियसद्दे जहा ओराला तहा । अत्थि णं भंते ! कण्हराईए बादरे आउकाए बादरे अगणिकाए बायरे वणप्फइकाए ?, णो तिणढे समहे, णण्णत्थ विग्गहगतिसमावन्नएणं । अस्थि णं. चंदिमसूरिय ४५०१, णो तिण । अस्थि णं कण्ह. चंदाभाति वा २१, णो तिणद्वे समझे। कण्हरातीओ णं भंते ! केरिसयाओ वन्नेणं पन्नत्ताओ?, गोयमा ! कालाओ जाव खिप्पामेव वीतीवएजा कण्हरातीओणं भंते ! कति नामधेजा पण्णता?, गोयमा! अट्ठ नामधेजा पण्णत्ता, तंजहा-कण्हरातित्ति वा मेहरातीति वा मघावती (घे)ति वा माघवतीति वा वायफलिहेति वा वायपलिक्खोभेइ वा देवफलिहेइ वा देवपलिक्खोभेति वा । कण्हरातोओ णं भंते ! किं पुढविपरिणामाओ आउपरिणामाओ जीवपरिणामाओ पुग्गलपरिणामाओ?, गोयमा ! पुढविपरिणामाओ, नो आउपरिणामाओ,जीवपरिणामओवि पुग्गलपरिणामाओवि। कण्हरातीसुणं भंते ! सब्वे पाणा भूया जीवा सत्ता उववन्नपुवा ? हंता गोयमा! असई अदुवा अणंतखुत्तो, नो चेव णं बादरआउकाइयत्ताए वा बादरअगणिकाइयत्ताए वा बादरवणप्फतिकाइयत्ताए वा ( सूत्रं २४१)
४९२॥