________________
4
६ शतके उद्देशः ५ कृष्णराज्य: सू०२४१
48+
प्कायौ च जीवपुद्गलरूपाविति तत्पर्यायतां च प्रश्नयन्नाह-'तमुकाएण' मित्यादि, बादरवायुवनस्पतयत्रसाश्च तत्रोत्पद्यन्तेऽप्काये व्याख्या
तदुत्पत्तिसम्भवात् न वितरेऽस्वस्थानत्वात्, अत उक्तं 'नो चेव 'मित्यादि । तमस्कायसादृश्यात् कृष्णराजिप्रकरणम्प्रज्ञप्तिः अभयदेवी
कति णं भंते ! कण्हराईओ पण्णत्ताओ?, गोयमा! अट्ठ कण्हराईओ पण्णत्ताओ। कहि णं भंते ! एयाओ
अट्ट कण्हराईओ पण्णत्ताओ?, गोयमा ! उपि सर्णकुमारमाहिंदाणं कप्पाणं हिटुंबंभलोए कप्पे रिटे विमाणे ॥४९॥
पत्थडे, एत्थ णं अक्खाडगसमचउरंमसंठाणसंठियाओ अट्ठ कण्हरातीओ पपणत्ताओ. तंजहा-पुरच्छिमेणं दो पञ्चत्थिमेणं दो दाहिणेणं दो उत्तरेणं दो, पुरच्छिमभंतरा कण्हराई दाहिणं याहिरं कण्हरातिं पुट्ठा, दाहिणभंतरा कण्हराती पचत्थिमबाहिरं कण्हराइं पुट्ठा, पचत्थिमभंतरा कण्हराई उत्तरबाहिरं कण्हरातिं पुट्ठा, | उत्तरमभंतरा कण्हराती पुरच्छिमबाहिरं कण्हरातिं पुट्ठा, दो पुरच्छिमपञ्चत्थिमाओ बाहिराओ कण्हरामातीओ छलसाओ, दो उत्तरदाहिणबाहिराओ कण्हरातीओ तंसाओ, दो पुरच्छिमपञ्चत्थिमाओ अभितराओ
कण्हरातीओ चउरंसाओ, दो उत्तरदाहिणाओ अभितराओ कण्हरातीओ चउरंसाओ, 'पुव्वावरा छलंसा तंसा पुण दाहिंणुत्तरा वज्झा । अभंतर चउरमा सव्वावि य कण्हरातीओ ॥४३॥' कण्हराईओणं भंते ! | केवतिय आयामेणं केवतियं विखंभेणं केवतियं परिक्खेवेणं पण्णत्ता ?, गोयमा! असंखेजाई जोयणसह|स्साई आयामेणं, असंखेजाइं जोयणसहस्साई विक्खंभेणं, असंखेन्जाइं जोयणसहस्साइं परिक्खेवेणं पण्णत्ताओ। कण्हरातीओ णं भंते! केमहालियाओ पण्णत्ता ?, गोयमा ! अयण्णं जंबुद्दीवे २ जाव अद्धमासं
+
+-
॥४९॥
-