SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 654 व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४९५॥ देवशतानि परिवार इत्यक्षरानुसारेणावसीयते, एवमुत्तरत्रापि, 'अवसेसाणं'ति अव्यावाधाग्नेयरिष्ठानाम् “एवं नेय'ति पूर्वोक्तप्रश्नोत्तराभिलापन लोकान्तिकविमानवक्तव्यताजातं नेतव्यं तदेव पूर्वोक्तेन सह दर्शयति-'विमाणाण'मित्यादि गाथाद्ध, तत्र विमानप्रतिष्ठानं दर्शितमेब, बाहल्प तु विमानानां पृथिवीबाहल्यं तच्च पञ्चविंशतिर्योजनशतानि, उच्चत्वं तु सप्त योजनशतानि, संस्थान | पुनरेषां नानाविधमनावलिकाप्रविष्टत्वात, आवलिकाप्रविष्टानि हि वृत्तव्यस्रचतुरस्रभेदात् त्रिसंस्थानान्येव भवन्तीति ॥ 'बंभलोए'इत्यादि, ब्रह्मलोके या विमानानां देवानां च जीवाभिगमोक्ता वक्तव्यता सा तेषु 'नेतन्या' अनुमतव्या, कियद्रम् ? इत्यत आह-'जावेत्यादि, सा चेयं लेशतः-'लोयंतिय विमाणा णं भंते ! कतिवण्णा पग्णता ?, गोयमा ! तिवण्णा पं०-लोहिया हालिद्दा मुकिल्ला, एवं पभाए निच्चालोया गंधेणं इट्टगंधा एवं इटफासा एवं सव्वरयणमया तेसु देवा समचउरंसा अल्लमहुगवन्ना पम्हलेसा । लोयंतियविमाणेस णं भंते ! सव्वे पाणा ४ पुढविकाइयत्ताए ५ देवताए उववन्नपुवा?, 'हते'त्यादि लिखितमेव, 'केवतियंति छान्दसत्वात कियत्या 'अबाधया' अन्तरेण लोकान्तः प्रज्ञप्त इति ॥ षष्ठशते पञ्चमः ॥ ६-५॥ |६ शतके उद्देशः ५ लोकान्तिकाः सू०२४२ A + + A भ्याख्यातो विमानादिवक्तव्यताऽनुगतः पञ्चमोरेशकः, अथ षष्ठस्तथाविध एव व्याख्यायते, तत्र कति णं भंते ! पुढवीओ पण्णत्ताओ?, गोयमा! सत्त पुढवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव तमतमा, रयणप्पभादीणं आवासा भाणियव्वा(जाव)अहेसत्तमाए, एवं जे जत्तिया आवासा ते भाणियब्बा जाव कति णं भंते ! अणुत्तरविमाणा पण्णचा?, गोयमा! पंच अणुत्तर विमाणा पण्णत्ता, तंजहा-विजए जाव 1 ॥४९॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy