SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४९६॥ ६. शतके उद्देशः६ ४ प्र०आ०२७२ पृथ्व्यः सू०३४३ सव्वट्ठसिद्धे । (सुत्र २४३) । जीवे णं भंते ! मारणतियसमुग्घाएणं समोहए समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववज्जित्तए से णं भंते ! तस्थगते चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा ?, गोयमा ! अत्यैगतिए तत्थमए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज वा, अत्थेगतिए तओ पडिनियत्तति, ततो पडिनियत्तित्ता इहमागच्छति २ दोचंपि मारणंतियसमुग्घाएणं समोहणइ २ इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववजित्तए, ततो पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेजा, एवं जाव अहेसत्तमा पुढवी । जीवे णं भते ! मारणंतियसमुग्धाएणं समोहए २ जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अग्नयरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववजित्तए जहा नेरइया तहा भाणियव्वा जाव थणियकुमारा। जीवे णं भंते ! मारणंतियसमुरघाएण समोहए २ जे भविए असंखेजसु पुढविकाइयावाससयसहस्सेसु अण्णयरंसि पुढ विकाइयावासंसि पुढविकाइयत्ताए उववजित्तए से णं भंते ! मंदरस्स पब्वयस्स पुरच्छिमेणं केवतियं गच्छेजा केवतियं पाउणेजा?, गोयमा ! लोयंत गच्छेज्जा लोयंत पाउणिजा, से ण भंते ! तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा, गोयमा ! अत्थेगतिए तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज, अत्थेगतिए तओ पडिनियत्ततिरता इह हव्वमागच्छइ २त्ता दोचपि मारणतियमुग्घाएणं समोहणति २त्तामंदरस्सं पव्वयस्स पुरच्छि ॥४९६॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy