________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४९६॥
६. शतके
उद्देशः६ ४ प्र०आ०२७२
पृथ्व्यः सू०३४३
सव्वट्ठसिद्धे । (सुत्र २४३) । जीवे णं भंते ! मारणतियसमुग्घाएणं समोहए समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववज्जित्तए से णं भंते ! तस्थगते चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा ?, गोयमा ! अत्यैगतिए तत्थमए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज वा, अत्थेगतिए तओ पडिनियत्तति, ततो पडिनियत्तित्ता इहमागच्छति २ दोचंपि मारणंतियसमुग्घाएणं समोहणइ २ इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववजित्तए, ततो पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेजा, एवं जाव अहेसत्तमा पुढवी । जीवे णं भते ! मारणंतियसमुग्धाएणं समोहए २ जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अग्नयरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववजित्तए जहा नेरइया तहा भाणियव्वा जाव थणियकुमारा। जीवे णं भंते ! मारणंतियसमुरघाएण समोहए २ जे भविए असंखेजसु पुढविकाइयावाससयसहस्सेसु अण्णयरंसि पुढ विकाइयावासंसि पुढविकाइयत्ताए उववजित्तए से णं भंते ! मंदरस्स पब्वयस्स पुरच्छिमेणं केवतियं गच्छेजा केवतियं पाउणेजा?, गोयमा ! लोयंत गच्छेज्जा लोयंत पाउणिजा, से ण भंते ! तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा, गोयमा ! अत्थेगतिए तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज, अत्थेगतिए तओ पडिनियत्ततिरता इह हव्वमागच्छइ २त्ता दोचपि मारणतियमुग्घाएणं समोहणति २त्तामंदरस्सं पव्वयस्स पुरच्छि
॥४९६॥