SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४९७॥ मेणं अंगुलस्स असंखेज भागमेत्तं वा संखेज्जतिभागमेत्तं वा वालयं वा वालग्गपुहुत्तं वा एवं लिक्खं जूयं जवं अंगुलं जाव जोयणकोडिं वा जोयणकोडाकोडिं वा संखेज्जेसु वा असंखेज्जेसु वा जोयणसहस्सेसु लोगंते वा एगपदेसियं सेटिं मोत्तूण असंखेजेस पुढविकाइयावाससयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढवि काइयत्ताए उववज्जेत्ता तओ पच्छा आहारेज वा परिणामेज्ज वा सरीरं वा बंधेज्जा, जहा पुरच्छिमेणं मंद| रस्स पव्वयस्स आलावओ भगिओ एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उड्ढे अहे, जहा पुढविकाइया तहा एगिंदियाणं सव्वेसिं एक्केक्स्स छ आलावया भाणियव्वा । जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहरता जे भविए असंखेजेस बेंदिवावाससयसहस्सेसु अण्णयरंसि बेंदियावासंसि बेइंदियत्ताए उववज्जित्तए से णं भंते ! तत्थगए चैव जहा नेरइया, एवं जाव अणुत्तरोववाइया । जीवे णं भंते! मारणंतियममुग्धा एवं समोहए २ जे भविए एवं पंचसु अणुत्तरेसु महतिमहालएसु महाविमाणेसु अन्नयरंसि अणुत्तरविमाणंसि अणुत्तरोववाइयदेवत्ताए उववज्जित्तए, से णं भंते । तत्थगए चेव जाव आहारेज वा परिणामेज वा सरीरं वा बंधेज १० । सेवं भंते ! सेवं भंते ! ॥ (सूत्रं २४४ ) | पुढविउद्दसो समत्तो ॥ ६-६ ॥ 'कइ ण' मित्यादि सूत्रम्, इह पृथिव्यो नरकपृथिव्य ईषत्प्राग्भाराया अनधिकरिष्यमाणत्वात् इह च पूर्वोक्तमपि यत् पृथिव्या शुक्तं तत्तदपेक्षमारणान्तिकसमुद्धात वक्तव्यताऽभिधानार्थमिति न पुनरुक्तता, 'तत्थगए चेव'त्ति नरकावासप्राप्त एव ' आहारेन वा' पुद्गलानादद्यात् 'परिणामेन व'ति तेषामेव खलरसविभागं कुर्यात् 'सरीरं वा बंधेज्ज' ति तैरेव शरीरं निष्पादयेत् । 'अत्थे ६ शतके उद्देशः ६ मरणसमुद् घातद्वयं सू० २४४ ॥४९७॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy