________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४९८॥
गइए'त्ति यस्तस्मिन्नेव समुद्घाते म्रियते, 'ततो पडिनियत्तति' ततो-नरकावासात समुद्घाताद्वा' इह समागच्छत्तिस्वशरीरे, 'केवइयं गच्छेज'त्ति कियदरं गच्छेद् ? गमनमाश्रित्य, 'केवइयं पाउणेज'त्ति कियवरं प्राप्नुयात् ?, अवस्थानमाश्रित्य, 'अंगुलस्स असंखेजइभागमेत्तं वे'त्यादि, इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्गलं इह यावत्करणादिदं दृश्यं-'विहत्थि वा रयणि कुच्छि वा धणुं वा कोसं वा जोयणं वा जोयणसयं वा जोयणसहस्सं वा जोयणसयसहस्सं वा' इति, 'लोगंते वे'त्यत्र गत्वेति शेषः, ततश्चायमर्थः-उत्पादस्थानानुसारेणाङ्गुलासङ्खथेयभागमात्रादिके क्षेत्रे समुद्घाततो गत्वा, कथम् ? इत्याह-'एगपएसियं सेटिं
मोत्तणत्ति यद्यप्यसङ्खयेयप्रदेशावगाहस्वभावो जीवस्तथाऽपि नैकप्रदेशश्रेणीवय॑सङ्ख्यप्रदेशावगाहनेन गच्छति तथास्वभावत्वादि| त्यतस्तां मुक्त्वेत्युक्तमिति ।। षष्ठशते षष्ठः ॥ ६-६॥
|६ शतके
उद्देशः७ प्र०आ०२७३ यवादियो| निकालः सू०२४४
षष्ठोद्देशके जीववक्तव्यतोक्ता, सप्तमे तु जीवविशेषयोनिवक्तव्यतादिरर्थ उच्यते, तत्र चेदं सूत्रम्
अहणं भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एएसि ण धन्नाणं कोहाउत्ताणं पल्लाउत्ताणं मंचाउत्तागं मालाउत्ताणं उल्लित्ताणं लित्ताणं पिहियाणं मुद्दियाणं लंछियाणं केवतियं कालं जोणी संचिट्ठह?, गोयमा ! जहन्नेणं अंतोमुहुत्त उक्कोसेणं तिन्नि संवच्छराई, तेण परं जोणी पमिलायइ, तेण परं जोणी प. विद्धंसह तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदे पन्नत्ते समणाउसो ! । अह भंते ! कलायमसूरतिलमुग्गमासनिप्फावकुलत्थआलिसंदगसतीणपलिमंथगमादीणं एएसि णं धन्नाणं जहा सालीणं तहा एया