________________
BARSAAR
णवि, नवरं पंच संबच्छराई, से तं चेव । अह भंते ! अयसिकुसुभगकोहवकंगुवरगरालगकोदसगसणसरिसव्याख्या- वमूलगबीयमादीणं एएसि णं धन्नाणं, एयाणिवि तहेव, नवरं सत्त संवच्छराई, सेसं तं चेव ॥ (सूत्रं २४५) । ६ शतके प्रज्ञप्तिः 'अह भंते'इत्यादि, 'सालीणं'ति कलमादीनां 'वीहीणं ति सामान्यतः 'जवजवाणं'ति यवविशेषाणाम् एतेसि ॥'
उद्देशः ७ अभयदेवी
सायवादियोया वृत्तिः मित्यादि, उक्तत्वेन प्रत्यक्षाणां, 'कोहाउत्ताण'त्ति कोष्ठे-कुशूले आगुप्तानि-तत्प्रक्षेपणेन संरक्षणेन संरक्षितानि कोष्ठागुप्तानि
निकालः तेषां 'पल्लाउत्ताणं'ति इह पल्यो-वंशादिमयो धान्याधारविशेषः 'मंचाउत्ताणं मालाउत्ताण मित्यत्र मञ्चमालयोर्भेदः॥४९९॥
सू०२४५ | "अक्कुड्डे होइ मंचो मालो य घरोवरि होति,” [अभित्तिको मञ्चो मालश्च गृहोपरि भवति] 'ओलित्ताणति द्वारदेशे पिधानेन द्र सह गोमयादिनाऽवलिप्तानां 'लित्ताणं ति सर्वतो गोमयादिनैव लिप्तानां 'पिहियाणे ति स्थगितानां तथाविधाच्छादनेन 'मुखियाणं'| ति मृत्तिकादिमुद्रावतां 'लंछियाण'ति रेखादि कृतलाञ्छनानां, 'जोणि'त्ति अङ्कुरोत्पत्तिहतुः 'तेण परति ततः परं 'पमिलायई'| त्ति प्रम्लायति वर्णादिना हीयते 'पविद्धं सई'ति क्षीयते, एव च बी नमबीजं च भवति-उप्तमपि नाङ्करमुत्पादयति, किमुक्तं भवति?| 'तेण परं जोणिवोच्छेए पण्णत्ते'त्ति । 'कलाय'ति कलाया वृत्तचनका इत्यन्ये 'मसूरति भिलङ्गाः चनकिका इत्यन्ये 'निप्फावत्ति बल्लाः 'कुलस्थति चत्रलिकाकाराः चिपिटिका भवन्ति 'आलिसंदग'त्ति चवलकप्रकाराः चचलका एवान्ये 'मईण'| ति तुवरी 'पलिमंथग'त्ति वृत्तचनकाः कालचनका इत्यन्ये 'अयसित्ति भङ्गी 'कुसुंभग'त्ति लट्टा 'वरग'त्ति वरट्टो 'रालगत्ति कविशेषः 'कोदूसग'त्ति कोद्रवविशेषः 'सण'त्ति त्वरधाननालो धान्य विशेषः 'सरिसव'त्ति सिद्धार्थकाः 'मूलगवीय'त्ति मूलक
॥४९९॥ बीजानि शाकविशेषवीजानीत्यर्थः ॥ अनन्तरं स्थितिरुक्ताऽतः स्थितेरेव विशेषाणां मुहर्तादीनां स्वरूपाभिधानार्थमाह
-
4-6-
4