SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ - व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५०॥ __एगमेगस्स णं भंते ! मुहत्तस्स केवतिया ऊसासद्धा वियाहिया ?, गोयमा ! असंखेनाणं समयाणं समुद- ०आ०२७४ यसमितिसमागमेणं सा एगा आवलियत्ति पवुच्चइ, संखेज्जा आवलिया ऊसासो, संखेना आवलिया नि-18| शतके | स्सासो-हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति बुच्चति ॥ ४६॥ सानो उदेशः७ उच्छ्वासासत्त पाणूणि से थोवे, सत्त थोबाइं से लवे । लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए ॥ ४७॥ तिन्नि सहस्सा दि मुहुर्तासत्त य सयाइं तेवत्तरिं च ऊसासा । एस मुहुत्तो दिह्रो सम्वेहिं अणंतनाणीहिं ।। ४८ ॥ एएणं मुहुत्तपमा- दिकालः णेणं तीसमुहुत्तो अहोरत्तो, पन्नरस अहोरत्ता पक्खो, दो पक्खा मासे, दो मासा उऊ, तिनि उउए अयणे, दो सू०२४६ अयणे संवच्छरे, पंचसंवच्छरिए जुगे, वीस जुगाई वाससयं, दस वाससयाई वाससहस्सं, सयं वाससहस्साई वाससयसहस्सं, चउरासीति वाससयसहस्साणि से एगे पुव्वंगे, चउरासीती पुव्वंगसयसहस्साइं से एगे पुव्वे, [ एवं पुव्वे] २ तुडिए २ अडडे २ अववे २ हूहूए २ उप्पले २ पउमे २ नलिणे २ अच्छणिउरे २ अउए २ पउए |य २ नउए य २ चलिया २ सीसपहेलिया २ एताव ताव गणिए एताव ताव गणियस्स विसए, तेण परं ओवमिए । से किं तं ओवमिए ?, २ दुविहे पण्णते, तंजहा-पलिओवमे य सागरोवमे य, से किं तं पलिओवमे? | | से किं तं सागरोवमे ? ॥ सत्येण सुतिक्षेणवि छेत्तुं भेत्तुं च जं किर न सका । तं परमाणु सिद्धा वयंति आदि पमाणाणं ।। ४९ ॥ अणंताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सहसण्हियाति वा सहसण्हियाति वा उढरेणूति वा तसरेणूति वा रहरेणूति वा बालग्गेइ वा लिक्खाति वा जूयाति ।।५००॥ -
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy