SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ %ACCO व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५०१॥ ६ शतके उद्देशः ७ उच्छ्वासादि मूहुर्तादिकाल: सू०२४७ ct SHRESTHA%*-*-964 वा जवमोति वा अंगुलेति वा, अट्ट उस्सण्हसहियाओ सा एगा सहसण्हिया, अट्ठ सहसण्हियाओ |सा एगा उड्ढरेणू, अट्ठ उड्ढरेणूओ सा एगा तसरेणू, अट्ठ तसरेणूओ सा एगा रहरेणू, अह रहरेणूओ से | एगे देवकुरुउत्तरकुरुगाणं मणूसाणं वालग्गे, एवं हरिवासरम्मगहेमवएरन्नवयाणं, पुव्वविदेहाणं मणूसाणं अट्ट वालग्गा सा एगा लिक्खा, अट्ट लिक्खाओ सा एगा जूया, अट्ट जयाओ से एगे जवमज्झे, अट्ट जवमज्झाओ से एगे अंगुले, एएणं अंगुलपमाणेणं छ अंगुलाणि पादो बारस अंगुलाई विहत्थी चउव्वीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छन्नउतिअंगुलाणि से एगे दंडेति वा धणूति वा जूएति वा नालियाति | वा अक्खेति वा मुसलेति वा, एएणं धणुप्पपाणेणं दो धणुसहस्साई गाउयं चत्तारि गाउयाई जोयणं, एएण जोयणप्पमाणेणं जे पल्ले जोयणं आयामविक्खंभेणं जोयणं उड्ढं उच्चत्तेणं तं तिउणं सविसेसं परिरएणं, सेणं |एगाहियबेयाहियतेयाहिय उक्कोसं सत्तरत्तप्परूढाणं संमढे संनिचिए भरिए बालग्गकोडीण[ते], से णं वालग्गे नो अग्गी दहेजा नो वाऊ हरेजा नो कुत्थेजा नो परिविद्धंसेजा नो पूतित्ताए हव्वमागच्छेजा, ततो णं वाससए २ एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निहिए निल्लेवे अवहडे विसुद्धे भवति से तं पलिओवमे । गाहा-एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया। तं सागरोवमस्स उ एकस्स भवे परीमाण ॥५०॥ एएण सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा १ तिन्नि सागरोवमकोडाकोडीओ कालो सुसमा २ दो सागरोवमकोडाकोडीओ कालो सुसम - - -- -- ॥५०१॥ -
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy