________________
44
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५०२॥
प्र००२७५ |६ शतके | उद्देशः७ उच्छ्वासादि मूहुर्तादिकाल: सू०२४६ २४७
दूसमा ३ एगा सागरोवमकोडाकोडीओ बायालीसाए वाससहस्सेहिं ऊणिया कालो दूसमसुसमा ४ एकवीसं वाससहस्साई कालो दुसमा ५ एक्कवीसं वाससहस्साई कालो दूसमदूसमा ६। पुणरवि उस्सप्पिणीए | एकवीसं वाससहस्साई कालो दूसमदूसमा १ एक्कवीसं वाससहस्साई जाव चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा, दस सागरोवमकोडाकोडीओकालो ओसप्पिणी, दस सागरोपमकोडाकोडीओ कालो उस्सप्पिणी, वीसं सागरोवमकोडाकोडीओ कालो ओसप्पिणी य उस्सप्पिणी य॥(सूत्रं २४६) जंबुद्दीवे णं भंते ! | दीवे इमीसे ओसप्पिणीए सुसमसुसमाए समाए उत्तमकट्टपत्ताए भरहस्स वासस्स केरिसए आगारभावपडो| यारे होत्था ?, गोयमा! बहुसमरमणिज भूमिमागे होत्था, से जहाणामए-आलिंगपुक्खरेति वा एवं उत्तरकुरुवत्तव्वया नेयव्वा जाव आसयंति सयंति, तीसे णं समाए भारहे वासे तत्थ २ देसे २ तहिं२बहवे ओराला कुद्दाला जाव कुसविकुसविसुद्धरुक्खमूला जाव छब्बिहा मणुस्सा अणुसज्जित्था पण्णत्ता, तं०-पम्हगंधा १ मियगंधा २ अममा ३ तेयली ४ सिंहा ५ सणिचारि ६। सेवं भंते ! सेवं भंते ! (सूत्रं २४७) ॥६-७॥
'ऊसासद्धा वियाहियति उच्छ्वासाद्धा इति उच्छवासप्रमितकालविशेपाः 'व्याख्याताः' उक्ता भगवद्भिरिति, अत्रोत्तरम् - 'असंखेजे'त्यादि, असङ्ख्यातानां समयानां सम्बन्धिनो ये समुदाया-वृन्दानि तेषां याः समितयो-मीलनानि तासां यः समागमः-- संयोगः समुदायसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकाऽऽवलिकति प्रोच्यते, 'संखेज्जा आवलिय'ति किल षट्पञ्चाशदधिकशतद्वयेनावलिकानां क्षुल्लकभवग्रहणं भवति, तानि च सप्तदश सातिरेकाणि उच्छ्वासनिःश्वासकाले, एवं च सङ्ख्याता
५०२॥