SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५२५॥ पूर्वभागादेवतपश्चिमभागस्याधो नर के प्रत्पद्यते स एकेन ममयेन भरतस्य पूर्वभागात्पश्चिम भागं याति द्वितीयेन तु तत ऐवतपश्चिम | भागं ततस्तृतीयेन नरकमिति, अत्र चाययोरनाहारकस्तृतीये त्वाहारकः, एतदेव दर्शयति-'जीवा एगिदिया य चउत्थे समये, | ७ शतके सेसा तइयममए'त्ति ।। 'कं समयं मयप्पाहारए'त्ति कस्मिन् समये सर्वाल्पः-सर्वथा स्तोको न यस्मादन्यः स्तोकतरोऽस्ति | उद्देशः१ लोकसंस्थान | स आहारो यस्य स सर्वाल्पाहारः स एव सर्वाल्पाहारकः, पढमममयोववन्नए'त्ति प्रथमः समय उत्पन्नस्य प्रथमो वा समयो यत्र तत् | प्रथमसमयं तदुत्पन्न-उत्पत्तिर्यस्य स तथा, उत्पत्तेः प्रथमसमय इत्यर्थः, तदाऽऽहारग्रहणहेतोः शरीरस्याल्पत्वात्सर्वाल्पाहारता भवतीति, 'चरमसमयभवत्थे वत्ति चरमसमये भवस्य-जीवितस्य तिष्ठति यः स तथा,आयुषश्चरमसमय इत्यर्थः,तदानी प्रदेशानां संहृतत्वेनाल्पेषु सू०२६० शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारतेति ॥ अनाहारकत्वं च जीवानां विशेषतो लोकसंस्थानवशाद्भवतीति लोकप्ररूपणमूत्रम्-- किंसंठिए णं भंते! लोए पन्नत्त?; गोयमा! सुपइट्टगसंठिए लोए पन्नत्ते. हेट्ठा विच्छिन्ने जाव उपिप उड्ढंमुई| गागारसंठिए, तंसिं च णं सासयंसि लोगंसि हेहा विच्छिन्नंसि जाव उप्पिं उड्डेमुइंगागारसंठियंसि उप्पन्न-18 नाणदंसणधरे अरहा जिणे केवली जीवेवि जाणइ पासइ अजीवेवि जाणइ पासइ तओ पच्छा सिज्झति | जाव अंतं करेइ ।। (सूत्रं २६०)॥ 'सुपइगसंठिए'चि सुप्रतिष्ठकं शरयन्त्रकं, तच्चेह उपरिस्थापितकलशादिकं ग्राह्य, तथाविधेनैव लोकसादृश्योपपत्तेरिति, एतस्यैव भावनार्थमाह-'हेट्ठा विच्छिन्ने' इत्यादि, यावत्करणात् 'मज्झे संखित्ते उपि विसाले अहे पलियंकसंठाणसंठिए ॥५३५॥ मज्झे वरवयरविग्गहिए'त्ति दृश्यं, व्याख्या चास्य प्राग्वदिति।। अनन्तरं लोकस्वरूपमुक्तं, तत्र च यत्केवली करोति तद्दर्शयन्नाह कम-CASEARCRACCA *
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy