________________
CARE
याई वीस य मु०, बंभलोए पंचचत्तालीसं रातिदियाई, लतए नउंति रातिदियाई, महासुके सहि रातिदियसतं व्याख्या
| सहस्सारे दो रातिंदियसयाई, आणयपाणयाणं संखेजा मासा, आरणच्चुयाणं संखेजाई बासाई, एवं गेवेजदे- IM५शतके प्रज्ञप्तिः
|वाणं विजयवेजयंतजयंतअपराजियाणं असंखिजाई वाससहस्साई, सवठ्ठसिद्धे य पलिओवमस्स असंखेजतिअभयदेवी
| उद्देशः ८
जीवादीनां या वृत्तिः भागो, एवं भाणियव्वं, वड्दति हायंति जह एवं समयं उ०आवलियाए असंखेजतिभागं, अवढियाणं ज भणियं।
18 वृध्ध्यादि ॥४४३॥
| सिद्धा णं भंते ! केवतियं कालं वदति ?, गोयमा ! जह० एक समयं उक्को० अट्ट समया, केवतियं कालं अव- म०२२२ द्विया, गोयमा ! जह० एकं समयं उक्को. छम्मासा ॥ जीवा णं भंते ! किं सोवचया सावचया सोवचय- 18 आ०२४४ सावचया निरुवचयनिरवचया?, गोयमा ! जीवा णो सोवचया नो सावचया णो सोवचयसावचया निरु
वचयनिरवचया, एगिदिया ततियपए, सेसा जीवा चउहिवि पदेहिवि भाणियब्वा, सिद्धा णं भंते ! पुच्छा, Kगोयमा ! सिद्धा सोपचया, णो मावचया, णो सोवचयसावचया, निरुवचयनिरवचया । जीवा णं भंते ! केव
| तियं कालं निरुवचयनिरवचया ?, गोयमा ! सव्वद्धं, नेरतिया णं भंते ! केवतियं कालं सोवचया ?, गोयमा ! |जह. एकं समयं उ. आवलियाए असंखेजइभागं, केवतियं कालं सावचया? एवं चेव, केवतियं कालं सोवचयसावया?, एवं चेव, देवतियं कालं निरुवचयनिरवचया, गोयमा! ज० एकं समयं उको वारस मु. एगिंदिया सब्वे सोवचयसावचया सव्वद्धं, सेसा सवे सोवचयावि सावचयावि सोवचयसावचयावि निरुवचय- ४४३॥ |निरवचयावि जहनेणं एगं समयं उक्कोसेणं आवलियाए असंखेजतिभागं, अवढिएहिं वकंतिकालो भाणियब्बो.