________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४२॥
*SAॐॐ
णो वड्दंति, नो हायंति, अवट्ठिया । नेरइया णं भंते ! किं वदति हायंति अवट्टिया ?, गोयमा ! नेरइया | वड्डंतिवि हायंतिवि अवडियावि, जहा नेरइया एवं जाव वेमाणिया। सिद्धा णं भंते ! पुच्छा, गोयमा !
४५ शतके सिद्धा बड्दति, नो हायंति, अवट्टियावि । जीवा णं भंते ! केवतियं कालं अवडिया [वि] ?, सम्बद्धं । नेरइया णं
उद्देशः८
जीवादीनां भंते ! केवतियं कालं वड्डंति ?, गोयमा ! ज. एगं समयं उक्को आवलियाए असंखेजतिभागं, एवं हायति,
वृध्ध्यादि नेरइया णं भंते ! केवतियं कालं अवढिया ?, गोयमा! जहन्नेणं एगं समयं उको० चउव्वीसं मुहुत्ता, एवं मू०२२१ सत्तसुवि पुढवीसु वड्दति हायंति भाणियव्वं, नवरं अवढिएसु इमं नाणत्तं, तंजहा-रयणप्पभाए पुढवीए अडतालीसं मुहुत्ता सक्कर० चोद्दस रातिदियाणं वालु. मासं पंक० दो मासा धूम० चत्तारि मासा तमाए अट्ट मासा तमतमाए बारस मासा । असुरकुमारावि वड्दति हायति जहा नेरइया, अवडिया जह. एक समयं उक्को. अट्टचत्तालीसं मुहुत्ता, एवं दसविहावि, एगिदिया वड्दतिवि हायंतिवि अवट्ठियावि, एएहिं तिहिवि जहन्नेणं एवं समयं उको आवलियाए असंखेजतिभागं, बेइंदिया वड्ढंति हायंति तहेव, अवट्ठिया ज० एकं समयं उको. दो अंतोमुहुत्ता. एवं जाव चउरिंदिया, अवसेसा सव्वे वढंति हायति तहेव, अवट्टियाण णाणतं इमं, तं०संमुच्छिमपंचिंदियतिरिक्खजोणियाणं दो अंतोमुहत्ता, गन्भवतियाणं चउव्वीसं मुहुत्ता, संमुच्छिमम|णुस्साणं अट्ठचत्तालीसं मुहुत्ता, गन्भवतियमणुस्साणं चउव्वीसं मुहुत्ता, वाणमंतरजोतिससोहम्मीसाणेसु अट्टचत्तालीसं मुहुत्ता, सणंकुमारे अहारस रातिंदियाई चत्तालीस य मुह, माहिंदे चउवीम रातिदि
॥४४२॥