SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४१॥ ROCHHAR LAR-62% ५ शतके उद्देशः ८ पुद्गलानां सपदेशादि मु०२२१ आ०२४३ |गे वाऽभविष्यन्निति ॥१८॥ 'न शेषराश्यो रिति, अस्थायमर्थः-अनन्तप्रदेशिकराशेरनन्तगुणास्ते, सङ्ख्यातप्रदेशिकराशेस्तु सङ्ख्यातभागे, सङ्खथातभागस्य च विवक्षया नात्यन्तमल्पता, कालतः सप्रदेशेष्वप्रदेशेषु च वृत्तिमतामणूनां बहुत्वात् , कालाप्रदेशानां च सामयिकत्वेनात्यन्तमल्पत्वात् कालाप्रदेशेभ्योऽसङ्खथातगुणत्वं द्रव्याप्रदेशानामिति । एतद्भावना च वक्ष्यमाणस्थापनातोऽवसेया ॥ १९-२०२१-२२-२३-२४-२५॥ मिश्राणा'मित्यप्रदेशसप्रदेशानां मीलितानां सङ्क्रमं प्रति-अप्रदेशेभ्यः सप्रदेशेष्वल्पबहुत्वविचारे सङ्कमे क्षेत्रतः सप्रदेशा असङ्खयेयगुणाः क्षेत्रतोऽप्रदेशेभ्यः सकाशात, स्वस्थाने पुनः केवलसप्रदेशचिन्तायां स्तोका एव ते क्षेत्रतः सप्रदेशा इति | ॥ २६ ॥ एतदेवोच्यते-अर्थत इति व्याख्यानापेक्षया अर्थतो-व्याख्यानद्वारेण त्रीण्यल्पबहुत्वानि भवन्ति, सूत्रे त्वेकमेव मिश्राल्प| बहुत्वमुक्तमिति॥२७॥यथा किल कल्पनया लक्षं समस्तपुद्गलास्तेषु भावकालद्रव्य क्षेत्रतोऽप्रदेशाः क्रमेण एकद्विपञ्चदशसहस्रसङ्ख्याः , सप्रदेशास्तु नवनवत्यष्टनवतिपञ्चनवतिनवनवतिसहस्रसङ्ख्याः , ततश्च भावाप्रदेशेभ्यः कालाप्रदेशेषु सहस्रं वर्द्धते, तदेव भावसप्रदेशेभ्यः कालसप्रदेशेषु हीयत इत्येवमन्यत्रापीति, स्थापना चेयम्| भावतः । कालतः । द्रव्यतः । क्षेत्रतः |॥२८-२९-३०-३१॥ चतुर्भिरिति-भावकालादिभिरुपचर्यन्तां इति विशेअप्र०१००० अप्र.२००० अग्र०५००० अप्र०१०००० प्यन्ते ॥३२॥ कल्पनया यावन्तः सर्वपुद्गलास्तावंतो लक्षा इति ॥ ३३ ॥ सप्र० सप्र०सप्र०सप्र० । अनन्तरं पदगला निरूपितास्ते च जीवोपग्राहिण इति जीवांश्चिन्तयन्नाह९९००० ९८००० ९५००० ९०००० भन्तेत्ति भगवं गोयमे जाव एवं वयासी-जीवा णं भंते ! किं वदति हायंति अवट्टिया?, गोयमा! जीवा FAC-CRACHAR ।।४४१॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy