________________
*-62
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४४०॥
राशयो भवन्ति ॥५-६॥ अथ प्रेरकः-एवमिति--यदि प्रतिगुणस्थानकं कालाप्रदेशराशयोऽभिधीयन्ते तार्हि प्रतिगुणस्थानकमनन्तराशिभावात् भावाप्रदेशेभ्योऽनन्तगुणत्वं कालाप्रदेशानां भावाप्रदेशेभ्यः स्यात् इति, अत्रोत्तरम् -, अयमभिप्राय:-यद्य- ४५शतके प्यनन्तगुणकालत्वादीनामनन्ता राशयस्तथाऽप्येकगुणकालत्वादीनाममन्तभाग एव ते वर्तन्त इति न तद्वारेण कालाप्रदेशानामनन्त
उद्देशः८ गुणत्वं, अपि त्वसङ्ख्यातगुणत्वमेवेति ॥७-८।। एवं तावत् 'भावं' वर्णादिपरिणामम् 'इम' उक्तरूपमेकाद्यनन्तगुणस्थानवर्तिनमित्यर्थः
सप्रदेशादि प्रतीत्य कालाप्रदेशिकाः पुद्गलाः सिद्धाः, कालाप्रदेशता वा पुद्गलानां 'सिद्धा' प्रतिष्ठिता, 'द्रव्येऽपि' द्रव्यपरिणाममप्यङ्गीकृत्य पर
मू०२२० माण्वादिपु 'एष एव' भावपरिणामोक्त एव गमः-व्याख्या ।। ९ ।। एवमेव' द्रभ्यपरिणामवद् भवति क्षेत्रे' क्षेत्रमधिकृत्य एकप्रदे-16 शावगाढादिषु पुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाप्रदेशानां मार्गणा ॥ १० ॥ यथा क्षेत्रतः एवमवगाहनादितोऽपी-1 त्येतदुच्यते-अवगाहनायाः सङ्कोचं विकोचं च प्रतीत्य कालाप्रदेशाः स्युः, तथा सूक्ष्मवादरस्थिरास्थिरशब्दमनःकर्मादिपरिणामं च । प्रतीत्येति ॥११॥ 'एसिति पुद्गलानाभित्यर्थः॥१२-१३-१४-१५॥ अनंतेभ्यः अनन्तप्रदेशिकस्कन्धेभ्यः प्रदेशार्थतया परमाणवोऽनन्तगुणाः सूत्र उक्ताः, सूत्रं चेदम् “सव्वत्थोवा अणंतपएसिया खंधा दब्वट्ठयाए, ते चेव पएसट्टयाए अणंतगुणा, परमाणुपोग्गला दबयाए पएसट्टयाए अणंतगुणा, संखेजपएसिया खंधा दव्वट्टयाए संखेज्जगुणा, ते चेव पएसट्टयाए असंखेज्जगुणा, असंखेज्जपएसिया खंधा दबट्टयाए असंखेज्जगुणा, ते चेव पएसहयाए असंखेज्जगुण"त्ति । सङ्ख्येयतमे भागे सलथातप्रदेशिकानामसइयतमे चासजयातप्रदेशिकानामणवो वत्तेन्ते, उक्तसूत्रप्रामाण्यादिति ॥१६-१७॥ (रासीहिं) सखधेयप्रदेशिकानन्तप्रदेशकाभिधा
॥४४०॥ नाभ्याम् , इह च सङ्ख्यातप्रदेशिकराशेः सङ्खथातभागवर्तित्वात्तेषां स्वरूपतो बहुत्वमवगम्यते, अन्यथा तस्याप्यसङ्खचेयभागेऽनन्तभा