________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४३९॥
असंखगुणा । भणिया सहाणे पुण थोवच्चिय ते गहेयव्वा ।। २६ || खेतेण सप्पएसा थोवा दष्वट्टभावओ अहिया । सप्पएस पात्रहुये सट्टा अत्थओ एवं ॥ २७ ॥ पढमं अपएसाणं बीयं पुण होह सप्पएसाणं । तइयं पुण मीसाणं अप्पबहुं अत्थओ तिणि ॥ २८ ॥ ठाणे ठाणे वड्ढइ भावाईणं जमप्परसाणं । तं चिय भावाईणं परिभस्सति सप्पएसाणं ॥ २९ || अहवा खेलाईणं जमप्पएसाण हायए कमसो । तं श्विय खेत्ताईणं परिवड्ढइ सप्पएसाणं ।। ३० ।। अवरोपरप्पसिद्धा बुड्ढी हाणी य होइ दोहंपि । अपएससप्पएसाण पोग्लाणं सलक्खणओ ॥ ३१ ॥ ते चैव ते चउहिवि जमुवचरिज्जति पोग्गला दुविधा । तेण उ बुड्डी हाणी तेर्सि अण्णोष्णसंसिद्धा |||३२|| एएसिं रासीणं निदरिसणमिणं भणामि पञ्चक्खं । बुड्ढीऍ सव्वपोग्गल जावं तावाण लवखाओ ||३३|| एकं च दो य पंच य दस य सहस्साइँ अप्पएसाणं । भावाईणं कमसो चउण्हति जहोवइट्ठाणं ||३४|| उई पंचाणउई अड्डाणउई तदेव नवनवई । एवइयाइँ सहस्साई सप्परसाण विवरीयं ||३५|| एएसिं जहसंभवमत्थोवणयं करिज्ज रासीणं । सम्भावओ य जाणिज्ज ते अनंते जिणामिहिए ॥ ३६ ॥
द्रव्ये प्रायेण द्वयादिगुणा अनन्तगुणान्ताः कालकत्वादयो भवन्ति, एकगुणकालकादयस्त्वल्पा इति भावः ॥ ३ ॥ अयमर्थः--यो हि यस्मिन् समये यद्वर्णगन्धरसस्पर्शसघात भेदसूक्ष्मत्ववादरत्वादिपरिणामान्तरमापन्नः स तस्मिन् समये तदपेक्षया कालतोऽप्रदेश उच्यते, तत्र चैकसमयस्थितिरित्यन्ये, परिणामाच बहव इति प्रतिपरिणामं कालाप्रदेशसंभवात्तद्बहुत्वमिति ४ ॥ एतदेव भाव्यते - भावतो येऽप्रदेशा एकगुणकालत्वादयो भवन्ति ते कालतो द्विविधा अपि भवन्ति, सप्रदेशा अप्रदेशाचेत्यर्थः, तथा भावेन द्विगुणादयोऽप्यनन्तगुणान्ताः, 'एव' मिति द्विविधा अपि भवन्ति, ततश्च एकगुणकालाद् द्विगुणकालादिषु गुणस्थानकेपु मध्ये एकैकस्मिन् गुणस्थानके कालाप्रदेशानामेकैको राशिर्भवति, ततश्चानन्तत्वाद् गुणस्थानकराशीनामनन्ता एव कालाप्रदेश
५ शतके उद्देशः ८
पुद्गलसप्रदेशादि
मृ० २२०
प्र०आ०२४२
॥४३९॥