SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञा अभयदवाया वृत्तिः ॥२५२॥ क्यिार्थः-अथ भदन्त ! एवमहं मन्येऽवश्यमवधारणी भाषेति । एवममुना सूत्रक्रमेण भाषापदं प्रज्ञापनायामेकादशं भणितव्यमिह | स्थाने, इह च भाषा द्रव्यक्षेत्रकालभावैः सत्यादिभिश्च भेदैरन्यैश्च बहुभिः पर्यायविचार्यते ॥ इति द्वितीयशते षष्ठः ॥२-६ ॥ X२ शतके उद्देशः ६-७ अथ सप्तम उद्देशकः ॥ भाषाविशुद्धदेवत्वं भवतीति देवोदेशकः सप्तमः समारभ्यते, तस्य चेदमादिमूत्रम् अवधारणी कतिविहा णं भंते ! देवा पण्णत्ता, गोयमा! चउबिहा देवा पण्णत्ता, तंजहा-भवणवइवाणमंतरजो- भवनादयश्च तिसवेमाणिया । कहिं णं भंते ! भवणवासीणं देवाणं ठाणा पण्णत्ता, गोयमा! इमीसे रयणप्पभाए पुढवीए मू०११४ | जहा ठाणपदे देवाणं वत्तव्वया सा भाणियब्वा, नवरं भवणा पण्णत्ता, उववाएणं लोयस्स असंखेजइभागे, एवं सव्वं भाणियव्वं जाव सिद्धगंडिया समत्ता-कप्पाण पइहाणं बाहुलुच्चत्तमेव संठाणं । जीवाभिगमे जाव वेमाणिउद्देसो भाणियन्वो सब्यो (सू० ११४) ॥२-७॥ ____ 'कइ णं'ति कति देवा जात्यपेक्षयेति गम्यं, कतिविधा देवाः ? इति हृदयं, 'जहा ठाणपए'त्ति यथा-यत्प्रकारा यादृशी | प्रज्ञापनाया द्वितीये स्थानपदाख्ये पदे देवानां वक्तव्यता 'सेति तथाप्रकारा भणितव्येति, नवरं 'भवणा पण्णत्तत्ति क्वचिद् । दृश्यते, तस्य च फलं न सम्यगवगम्यते, देववक्तव्यता चैवम्-'इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहम्सवाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेट्टा चेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं भवणवासीणं देवाणं आ०१४२ सत्त भवणकोडीओ बावत्तरि च भवणावाससयसहस्सा भवं तीति मक्खायं' इत्यादि । तद्गतमेवाभिधेयविशेष विशेषेण दर्शयति-1 |'उववाएणं लोयस्स असखेजइभागे'ति, उपपातो-भवनपतिस्वस्थानप्राप्त्यामिमुख्य तेनोपपातमाश्रित्येत्यर्थः, लोकस्यासङ्खयमेयत २५२॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy