SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४०॥ नगा जाव जाणंति ?, गोयमा ! परंपरोववन्नगा दुविहा पण्णत्ता-पज्जत्तगा य अपजत्तगा य, पज्जत्ता जा, अपज्जत्ता न जा०, एवं अणंतरपरंपरपजत्तअपज्जत्ता य उवउत्ता अणुउवत्ता, तत्थ णं जे ते उवउत्ता ते जा०६५ शतके | पा०, से तेणटेणं तं चेव । (म० १९४) पभू ण भंते ! अणुत्तरोववाइया देवा तत्थगया चेव समाणा इहगएणं उद्देशः ३ अन्तकृज्ज्ञाकेवलिणा सद्धिं आलावं वा संलावं वा करेत्तए ?, हंता पभू, से केणट्टेणं जाव पभू णं अणुत्तरोववाइया नं प्रमाणं देवा जाव करेत्तए ?, गोयमा ! जण्णं अणुत्तरोबवाइया देवा तत्थगया चेव समाणा अटुं वा हेडं वा पसिणं मनोज्ञानं च वा वागरणं वा कारणं वा पुच्छति तए णं इहगए केवली अहँ वा जाव वागरणं वा वागरेति से तेणटेणं० । जन्नं भंते ! इहगए चेव केवली अटुं वा जाव वागरेति तणं अणुत्तरोववाइया देवा तत्थगया चेव समाणा जा. पा.?, हंता ! जाणंति पासंति, से केणडेणं जाव पासंति ?, गोयमा! तेसिणं देवाणं अणंताओ मणोदव्ववगणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति, से तेणटेणं जणं इहगए केवली जाव पा०॥ | (सू० १९५) अणुत्तरोववाइया णं भंते ! देवा किं उदिनमोहा उवसंतमोहा खीणमोहा ?, गोयमा ! नो उदि- | नमोहा, उवसंतमोहा, णो खीणमोहा ॥ (सू०१९६) 'केवली'त्यादि, यथा केवली जानाति तथा छअस्थो न जानाति, कथंचित्पुनर्जानात्यपीति, एतदेव दर्शयन्नाह-'सोचेत्यादि केवलिस्स'त्ति केवलिनः' जिनस्यायमन्तकरो भविष्यतीत्यादि वचनं श्रुत्वा जानातीति, 'केवलिसावगस्स वत्ति जिनस्य समीपे यः श्रवणार्थी सन् शृणोति तद्वाक्यान्यसौ केवलिश्रावकः तस्य वचनं श्रुत्वा जानाति, स हि किल जिनस्य समीपे an ॥४००॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy