SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३९९॥ मसरीरियं वा जाणति पासति ?, गोयमा ! णो तिणट्ठे समझें, सोचा जाणति पासति, पमाणतो वा, से किं तं सोच्चा णं १, केवलिस्स वा केवलिसावयस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खिपसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउबासियाए वा से तं सोचा । (सू० १९१) से किं तं पमाणे १, २ पमाणे चउव्विहे पण्णत्ते, तंजहा - पञ्चक्खे अणुमाणे ओवम्मे आगमे, जहा अणुओगदारे तहा णेयब्वं पमाणं जाव तेण परं नो अत्तागमे, नो अनंतरागमे, परंपरागमे ॥ (सू० १९२) केवली णं भंते! चरिमकम्मं वा चरिमणिज्जरं वा जाणति पासति?, हंता गोयमा! जाणति पासति । जहा णं भंते! केवली चरिमकम्मं वा जहा णं अंतकरेणं आलावगो तहा चरिमकम्मेण वि अपरिसेसिओ णेपव्वो । (मृ० १९३) केवली णं भंते! पणीयं मणं वा वई वा धारेजा ?, हंता धारेजा, जहा णं भंते! केवली पणीयं मण वा वई वा धारेज्जा ते णं वेमाणिया देवा जाणंति पासंति ?, गोधमा ! अत्थेगतिया जाति पा०, अत्थेगतिया न जाणंति न पा०, से केणद्वेणं जाव ण जाणंति ण पासंति ?, गोयमा ! वैमाणिया देवा दुबिहा पण्णत्ता, तंजहा-माइमिच्छादिट्टिउववनगा य अमाइसम्मदिग्विवन्नया य, तत्थ णं जे ते माइमिच्छादिट्ठीउववनगा ते न घाणंति न पासंति, तत्थ णं जे ते अमाईसम्मदिट्ठीउववन्नगा ते णं जाणंति पासंति, से केणट्टणं एवं वु० अमाईसम्मदिट्ठी जाव पा० १, गोगमा ! अमाई सम्मदिट्ठी दुविहा पण्णत्ता - अनंतशेववन्नगा य परंपरोववन्नगा य, तत्थ अणंतरोववन्नागा न जा०, परंपरोववन्नगा जाणंति, से केणणे भंते ! एवं० परंपरोवव ५ शतके उद्देशः ३ अन्तकृज्ज्ञा नं प्रमाणं मनोज्ञानं च मृ०१९१ १९३ प्र०आ०२२१ ।। ३९९ ।।
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy