SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः | ॥ ३९८ ॥ भंतेत्ति भगवं गोयमे समणं जाव एवं वदासी- देवा णं भंते! संजयाति बत्तव्वं सिया ?, गोयमा ! णो तिणट्ठे समट्ठे, अभक्खाणमेयं, देवा णं भंते ! असंजताति वत्तब्बं सिया ?, गोयमा ! णो तिणद्वे, णिडुरवयणमेयं, देवा णं भंते! संजय संजयाति वत्तव्वं सिया ?, गोयमा ! णो तिणट्ठे समट्ठे, असन्भूयमेयं देवाणं, से किं खाति णं भंते! देवाति वत्तव्वं सिया ?, गोयमा ! देवा णं नोसंजयाति वत्तव्वं सिया ॥ ( सूत्रं १८९ ) देवा णं भंते ! कयराए भासाए भासंति ?, कयरा वा भासा भासिज्माणी विसिस्सति १, गोयमा ! देवा णं अद्धमागहाए भासाए भासंति, सावि य णं अद्धमागहा भासा भासिनमाणी विसिस्सति ॥ ( सूत्रं १९० ) 'देवा ण' मित्यादि, 'से किं खाइ णं भंते । देवाह वत्तव्वं सिय'त्ति 'से' इति अथार्थः किमिति प्रश्नार्थः णं वाक्यालङ्कारार्थः देवा इति यद्वस्तु तद्वक्तव्यं स्यादिति । 'नोसंजयाइ वत्तव्वं सिय'ति नोसंयता इत्येतद्वक्तव्यं स्यात्, असंयतशब्दपर्यायत्वेऽपि नोसंयतशब्दस्यानिष्ठुरवचनत्वात्, मृतशब्दापेक्षया परलोकीभूतशब्दवदिति ।। देवाधिकारादेवेदमाह - 'देवा ण' मित्यादि 'बिसिस्सइ' ति विशिष्यते, विशिष्टो भवतीत्यर्थः, 'अद्धमागहाए'त्ति भाषा किल षड्विधा भवति, यदाह - " प्राकृत संस्कृतमागधपिशाचभाषा च सौरसेनी च । षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः || १ ||" तत्र मागधभाषालक्षणं किञ्चित्किञ्चिच प्राकृतभाषालक्षणं यस्यामस्ति सार्द्ध मागध्या इति व्युत्पत्त्याऽर्द्धमागधीति । केवलिच्छद्मस्थस्य वक्तव्यताप्रस्ताव एवेदमाह - केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ ?, हंता ! गोयमा ! जाणति पासति । जहा णं भंते ! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तहा णं छउमत्थेऽवि अंतकरं वा अंति ५ शतके उद्देशः ३ देवानां नोसंयतत्वं सू०१८९ १९० ।। ३९८ ।।
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy