________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
||५२१॥
गइया पाणा भूया जीवा सत्ता बेमायाए वेयणं वेयंति, आहच सायमसायं । से केणद्वेणं० ?, गोयमा ! नेरइया एतदुक्ख वेयणं वेयंति [ आहच्च सायमसायं] आहच सायं भवणवइवाणमंतरजोइसवेमाणिया एगंतसायं वेदणं वेयंति, आहच असायं, पुढविकाइया जाव मणुस्सा बेमायाए वेयणं वेयंति, आहच्च सायमसायं, से तेणद्वेणं० ॥ ( सू २५६ ) ॥
'अन्न उत्थिया' इत्यादि, 'आहच्च सायंति कदाचित्सातां वेदनां, कथमिति चेदुच्यते-" उववारण व सायं नेरहओ देवकम्णा वावि" । "आहच असायंति देवा आहननप्रियविप्रयोगादिष्वसातां वेदनां वेदयन्तीति, 'वेमायाए 'ति विविधया मात्रया, कदाचित्सातां कदाचिदसातामित्यर्थः ॥ जीवाधिकारादेवेदमाह
नेरइयाणं भंते! जे पोग्गले अत्तमायाए आहारेति ते किं आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति अणतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति परंपरखेत्तोगाढे पोग्गले अत्तनायाए आहारंति ?, गोयमा ! आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति, नो अणतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति, नो परंपरखेत्तोगाढे० जहा नेरइया तहा जात्र बेमाणिगाणं दंडओ । ( सूत्र २५७ ) केवली णं भंते ! आयाणेहिं जाणति पासति ?, गोयमा ! नो तिणट्टे० । से केणद्वेणं ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि जाणइ जाव निव्वुडे दंसणे केवलिस्स, से तेणट्टेणं० गाहा-जीवाण सुहं दुक्खं जीवे जीवति तहेव भविया य । एतदुक्खवेयण अत्तमाया य केवली ॥ ५२ ॥ सेवं भंते ! सेवं भंते! ( २५८ ) ।।
६ शतके उद्देशः १० सातादिपुद्गलादाना
दानानि
सू० २५६ २५७-२५८
॥५२१॥