SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ||५२१॥ गइया पाणा भूया जीवा सत्ता बेमायाए वेयणं वेयंति, आहच सायमसायं । से केणद्वेणं० ?, गोयमा ! नेरइया एतदुक्ख वेयणं वेयंति [ आहच्च सायमसायं] आहच सायं भवणवइवाणमंतरजोइसवेमाणिया एगंतसायं वेदणं वेयंति, आहच असायं, पुढविकाइया जाव मणुस्सा बेमायाए वेयणं वेयंति, आहच्च सायमसायं, से तेणद्वेणं० ॥ ( सू २५६ ) ॥ 'अन्न उत्थिया' इत्यादि, 'आहच्च सायंति कदाचित्सातां वेदनां, कथमिति चेदुच्यते-" उववारण व सायं नेरहओ देवकम्णा वावि" । "आहच असायंति देवा आहननप्रियविप्रयोगादिष्वसातां वेदनां वेदयन्तीति, 'वेमायाए 'ति विविधया मात्रया, कदाचित्सातां कदाचिदसातामित्यर्थः ॥ जीवाधिकारादेवेदमाह नेरइयाणं भंते! जे पोग्गले अत्तमायाए आहारेति ते किं आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति अणतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति परंपरखेत्तोगाढे पोग्गले अत्तनायाए आहारंति ?, गोयमा ! आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति, नो अणतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति, नो परंपरखेत्तोगाढे० जहा नेरइया तहा जात्र बेमाणिगाणं दंडओ । ( सूत्र २५७ ) केवली णं भंते ! आयाणेहिं जाणति पासति ?, गोयमा ! नो तिणट्टे० । से केणद्वेणं ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि जाणइ जाव निव्वुडे दंसणे केवलिस्स, से तेणट्टेणं० गाहा-जीवाण सुहं दुक्खं जीवे जीवति तहेव भविया य । एतदुक्खवेयण अत्तमाया य केवली ॥ ५२ ॥ सेवं भंते ! सेवं भंते! ( २५८ ) ।। ६ शतके उद्देशः १० सातादिपुद्गलादाना दानानि सू० २५६ २५७-२५८ ॥५२१॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy