SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५२२॥ ॥६-१०॥ छ8 सयं समत्तं ॥६॥ । 'नेरइया णमित्यादि, 'अत्तमायाए'त्ति आत्मना आदाय-गृहीत्वेत्यर्थः 'आयसरीरखेत्तोगाढे'त्ति स्वशरीरक्षेत्रेऽवस्थितानित्यर्थः 'अणंतरखेत्तोगाढेत्ति आत्मशरीरावगाहक्षेत्रापेक्षया यदनन्तरं क्षेत्रं तत्रावगाढानित्यर्थः, 'परंपरखेत्तोगाढे'त्ति | आत्मक्षेत्रानन्तरक्षेत्राद्यत्परं क्षेत्रं तत्रावगाढानित्यर्थः ॥ 'अत्तमायाए'इत्युक्तमत आदानसाधर्म्यात् 'केवली ण'मित्यादि सूत्रं, तत्र च 'आयाणेहिंति इन्द्रियैः। दशमोद्देशकार्थसङ्ग्रहाय गाथा-'जीवाण'मित्यादि गतार्थः ॥ षष्ठशते दशमोद्देशकः ॥ ६-१०॥ प्रतीत्य भेदं किल नालिकेरं, षष्ठं शतं मण्मतिदन्तभञ्जि । तथाऽपि विद्वत्सभसच्छिलायां, नियोज्य नीतं स्वपरोपयोगम् ॥ १॥ ६ शतके | उद्देशः१० सातादिपुद्गलादानादानानि मा०२८६ सू०२५६ २५७-२५८ SAM] [] [I] MIN Ammami II II amirmiNIMD] [nlim maniml I nityum][IMIM Imay ॥इति चन्द्रकुलीन श्रीमदभयदेवाचार्यविहितया वृत्त्या युते श्रीभगवतीसत्रे षष्ठं शतं विवरणतः समाप्तम् । am tumihintention Content, (amortecedornixum) Comununua (Cuitlamido, inqITORI ORITION) Tuntemno me 1.५२२॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy