________________
६ शतके उदेशः३ कर्मणां स्थितिः मृ०२३५
कर्मस्थितिद्वारे 'तिणि य वाससहस्साई अवाहा, अबाहाणिया कम्मठिई कम्मनिसेगोत्ति 'बाधु लोडने' बाधत व्याख्या
इति बाधा-कर्मण उदयः न बाधा अबाधा-कर्मणो बन्धस्योदयस्य चान्तरं अबाधया-उक्तलक्षणया ऊनिका अबाधोनिका कर्मस्थितिःप्रज्ञप्तिः ।
कर्मावस्थानकाल उक्तलक्षणः कर्मनिषेको भवति, तत्र कर्मनिषको नाम कर्मदलिकस्यानुभवनाथ रचनाविशेषः, तत्र च प्रथमसमये अभयदेवी
बहुकं निषिञ्चति द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थितिकं कर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा या वृत्तिः
चोक्तम्-"मोत्तण सगमबाहं पढमाइ ठिईइ बहुतरं दव्वं । सेसे विसेसहीणं जा उक्कोसंति सव्वासि ॥ १॥" इदमुक्तं भवति-बद्धमषि ॥४६४॥
| ज्ञानावरणं कर्म त्रीणि वर्षसहस्राणि यावदवेद्यमानमास्ते, ततस्तदुनोऽनुभवनकालस्तस्य, स च वर्षसहस्रनयन्यून स्त्रिंशत्सागरोपमकोटी
कोटीमान इति । अन्ये त्याहुः-अबाधाकालो वर्षसहस्रत्रयमानो, वाधाकालश्च सागरोपमकोटीकोटीत्रिंशल्लक्षणः, तद्वितयमपि च | कर्मस्थितिकालः,स चाबाधाकालवर्जितः कर्मनिषेककालो भवति, एवमन्यकर्मस्वप्यबाधाकालो व्याख्येयो, नवरमायुपि त्रयस्त्रिंशत्साग
रोपमाणि निषिकः, पूर्वकोटीत्रिभागश्चाबाधकाल इति । 'वेयणिजं जहन्नेणं दो समय'त्ति केवलयोगप्रत्ययबन्धापेक्षया वेदनीयं * द्विसमयस्थितिकं भवति, एकत्र बध्यते द्वितीये वेद्यते, यच्चोच्यते 'वेयणियस्स जहन्ना बारस नामगोयाण अट्ठ[उ] मुहुत्तत्ति तत्सकपायस्थितिबन्धमाश्रित्येति वेदितव्यमिति ॥
नाणावरणिज्जणं भंते ! कम्मं किं इत्थी बंधइ पुरिसो बंधइ नपुंसओ बंधइ ? णोइत्थी नोपुरिसो नोनपुंसओ बंधइ ?, गोयना ! इत्थीवि बंघइ पुरिसोवि बंधइ नपुंसओवि बंधइ नोइत्थी नोपुरिमो नोनपुंसओ |सिय बंधइ सिय नो बंधइ, एवं आउगवजाओ सत्त कम्मप्पगडीओ॥ आउगे णं भंते । कम्मं किं इत्थी वंधइ
पर नसोवि वर नोइन्थी नोपुरिया
॥४६४॥