SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४६३॥ 15432% A 'सिद्धा गई पडुच्च साइया अपज्जवसिय'त्ति, इहाक्षेपपरिहारावेवम्-'साईअपज्जवसिया सिद्धा न य नाम तीयकालंमि । आसि कयाइवि मुण्णा सिद्धी सिद्धे हैं सिद्धं ते ॥ १॥ सत्वं साइ सरीरं न य नामादिमयदेहसवभावो । कालाणाइत्तणो जहा व राई M६ शतके दियाईणं ॥२॥ सवो साई सिद्धो न यादिमो विजई तहा तं च । सिद्धी सिद्धा य सया निदिहा रोहपुच्छाए ॥३॥"त्ति, 'तं | उद्देश:३ च'त्ति तच्च सिद्धानादित्वमिष्यते, यतः 'सिद्धी सिद्धा ये' त्यादीति । 'भवसिद्धिया लद्धि'मित्यादि, भवसिद्धिकानां भव्यत्वलब्धिः कर्मणां | सिद्धत्वेऽपैतीतिकृत्वाऽनादिः मपर्यवसिता चेति ॥ स्थितिः मृ०२३५ । कति ण भंते ! कम्त्रप्पगडीओ पण्णत्ताओ?, गोयमा! अट्ट कम्मप्पगडीओ पण्णत्ता, तंजहा-णाणावरणिज्ज दरिसणावरणिज जाव अंतराइयं । नाणावरणिजस्स णं भंते ! कम्मस्स केवतियं कालं बंधठिती पण्ण|त्ता ?, गोयमा ! जह० अंतोमुत्तं उक्को तीसं सागरोवमकोडाकोडीओ, तिन्नि य वासमहस्माई अबाहा, अबाइअिया कम्महिती कम्मनिसेओ, एवं दरिसणावरणिपि, वेदणिजं जह• दो समया उको जहा नाणावरणिजं. मोहणिलं जह० अंतोमुहत्तं उक्को सत्तरि सागरोवमकोडाकोडोओ. सत य वामसहस्साणि अबाधा, अबाहणिया कम्मठिई कम्मनिसेगो, आउगं जहन्नेणं अंतोमुहुत्त उक्को० तेत्तोसं मागरोवमाणि, पुन्व| कोडितिभागमभहियाणि, (पुवकोडितिभागो अवाहा, अचाहणिया) कम्महिती कम्मनिसेओ, नामगोयाणं जह• अट्ठ मुहुत्ता उदो० वीसं सागरोव मकोडाकोडिओ, दोणि य वामसहस्त्राणि अवाहा, अबाह ॥४६॥ णिया कम्महिती कम्मनिसेओ, अंतरातियं जहा नाणावरणिज्जं ॥ (सूत्रं २३५)॥ 4 -% 4-%86% A
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy