________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४६२॥
नो अणा० अप०, तहा णं जीवाणं कम्मोवचए पुच्छा, गोयमा! अत्थेगतियाणं जीवाणं कम्मोवचए सादीए सपजवसिए, अत्थे. अणादीए सपज्जवसिए, अत्थे. अणादीए अपज्जवसिए, नो चेव णं जीवाणं कम्मोवचए
६ शतके सादीए अप० । से केण?, गोयमा! ईरियावहियाबंधस्स कम्मोवचए सादीए सप०, भवसिद्धियस्स कम्मो
* उद्देशः३
| बन्धादेः वचए अणादीए सपज्जवसिए, अभवसिद्धियस्स कम्मोवचए अणादीए अपज्जवसिए, से तेणटेणं गोयमा !
सादित्वादि एवं वुच्चति अत्थे जीवाणं कम्मोवचए सादीए० नो चेव णं जीवाणं कम्मोवचए सादीए अपजवसिए, वत्थे णं
मृ०२३४ भंते ! किं सादीए सपज्जवसिए चउभंगो?, गोयमा ! वत्थे सादीए सपजवसिए, अवसेसा तिन्निवि पडिसेहेयव्वा । जहा भंते ! वत्थे सादीए सपज्जवसिए, नो सादीए अपज, नो अणादीए सप०, नो अनादीए || | अग्जवसिए, तहा णं जीवाणं किं सादीया सपज्जवसिया? चउभंगो पुच्छा, गोयमा! अत्थेगतिया सादीया | सपज्जवसिया चत्तारिवि भाणियव्वा । से केणटेणं.?, गोयमा ! नेरतिया तिरिक्खजोणिया मणुस्मा देवा गतिरागतिं पडुच्च सादीया सपज्जवसिया,सिद्धी(सिद्धा)गतिं पडुच्च सादीया अपज्जवसिया,भवसिद्धिया लद्धिं पडुच्च | अणादीया मपज्जवसिया, अभवसिद्धिया संसारं पडुच्च अणादीया अपजवसिया, से तेणटेणं०॥ (सूत्रं २३४) ।
००२५४ सादिद्वारे 'ईरियावहियबंधयस्से'त्यादि, ईर्यापथो-गमनमार्गस्तत्र भवमैर्यापथिकं, केवलयोगप्रत्ययं कर्मत्यर्थः तद्वन्धकस्योपशान्तमोहस्य क्षीणमोहस्य सयोगिकेवलिनश्चेत्यर्थः, ऐर्यापथिककर्मणो हि अबद्धपूर्वस्य बन्धनात् सादित्वं, अयोग्यवस्थायां श्रेणिप्रति
|॥४६२॥ पाते वाऽबन्धनात् सपर्यवसितत्वं, 'गतिरागई पडुच्च'त्ति नारकादिगतौ गमनमाश्रित्य सादयःआगमनमाश्रित्य सपर्यवसिता इत्यर्थः