________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः ४
॥४६१॥
पातात् 'परिविद्धंसंति'त्ति निःशेषतया पातात् 'जल्लियस' त्ति' जल्लितस्य' यानलगनधर्मोपेतमलयुक्तस्य 'पंकियस्स' ति आर्द्रमलोपेतस्य 'मइलियस्म' त्ति कठिनमलयुक्तस्य 'रइल्लियस्स' ति रजोयुक्तस्य 'परिकम्मिजमाणस्स'त्ति क्रियमाणशोधनार्थोपक्रमस्य ||
वत्थस्स णं भंते! पोग्गलोवचए किं पयोगसा वीससा १, गोयमा ! पओगसावि वीससावि । जहा णं भंते ! वत्थस्स णं पोग्गलोवचए पओगसावि वीससावि तहा णं जीवाणं कम्मोवचए किं पओगसा वीससा ?, गोयमा ! पओगमा, नोवीससा, से केणद्वेणं० १, गोयमा ! जीवाणं तिविहे पओगे पण्णत्ते, तंजहा- मणप्प ओगे वइ० का०, इच्चेतेणं तिविहेणं पओगेणं जीवाणं कम्मोवचए पओगसा, नो वीससा, एवं मव्वेसिं पंचेंदि दियाणं तिविहे पओगे भाणियच्चे, पुढविकाइयाणं एगविहेणं पओगेणं, एवं जाव वणस्सइकाइयाणं, विगलिंदियाणं दुविहे पओगे पण्णत्ते, तंजहा- वइपओगे य कायप्पओगे य, इचेतेणं दुविहेगं पओगेणं कम्मोचचए ओगमा, नो बीससा, से एएणद्वेणं जाव नो बीसमा, एवं जस्स जो पओगो जाव वेमाणियाणं || (सूत्रं २३३)
त्यादिद्वारे 'पओगमा वीससा य'ति छान्दसत्वात् 'प्रयोगेण' पुरुषव्यापारेण 'विश्रस[न]या' स्वभावेनेति । 'जीवाणं कम्मोवचए पओगसा णो वीसस'त्ति प्रयोगेणैव, अन्यथाऽप्रयोगस्यापि बन्धप्रसङ्गः ।।
वत्थस्स णं भंते ! पोरगलोबचए किं सादीए सपज्जयसिए १ सादीए अपज्जवसिते २ अणादीए सपज्ज० ३ अणा०अप० ४ ?, गोयमा ! वत्थस्स णं पोग्गलोवचए सादीए सपज्जबसिए, नो मादीए अप०, नो अणा० स०, नो अणा० अप० । जहा णं भंते! वत्थस्स पोग्गलोवचए सादीए सपज्ज०, नो सादीए अप०, नो अणा० सप०,
६ शतके उद्देशः ३ प्रयोगादि
ना बन्धः
मृ० २३३
॥४६१॥